| BhPr, 2, 3, 95.0 |
| satyo'nubhūto yogendraiḥ kramo'nyo lohamāraṇe // | Kontext |
| RAdhy, 1, 2.2 |
| kiṃcidapyanubhūyāsau grantho mayā // | Kontext |
| RCint, 2, 13.2 |
| vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā // | Kontext |
| RPSudh, 2, 1.2 |
| anubhūtaṃ mayā kiṃcit gurūṇāṃ hi prasādataḥ // | Kontext |
| RPSudh, 2, 58.0 |
| kathitaṃ tanmayā spaṣṭaṃ nānubhūtaṃ na ceṣṭitam // | Kontext |
| RPSudh, 4, 1.2 |
| anubhūtaṃ mayā kiṃcitkiṃcit śāstrānusārataḥ // | Kontext |
| RPSudh, 4, 76.2 |
| mriyate nātra saṃdeho hyanubhūtaṃ mayaiva hi // | Kontext |
| RPSudh, 6, 31.2 |
| jāyate nātra saṃdeho hyanubhūtaṃ mayā khalu // | Kontext |
| RRĂ…, V.kh., 11, 1.1 |
| siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā / | Kontext |
| RRS, 5, 137.1 |
| anubhūtaṃ mayā satyaṃ sarvarogajarāpaham / | Kontext |
| ŚdhSaṃh, 2, 12, 159.1 |
| anubhūto mayā satyaṃ sarvarogagaṇāpahaḥ / | Kontext |