| RCint, 8, 217.2 |
| abhyāsādyasya bhagavān lakṣanārīṣu vallabhaḥ // | Kontext |
| RCint, 8, 240.1 |
| abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakāriṇā nigaditaḥ śrīnityanāthena saḥ / | Kontext |
| RCint, 8, 266.2 |
| evaṃ māsatrayābhyāsātpalitaṃ hantyasaṃśayam / | Kontext |
| RMañj, 6, 284.2 |
| abhyāsāt sādhakaḥ strīṇāṃ śataṃ jayati nityaśaḥ // | Kontext |
| RMañj, 6, 287.1 |
| mṛtyuñjayo yathābhyāsānmṛtyuṃ jayati dehinām / | Kontext |
| RMañj, 6, 314.1 |
| abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ / | Kontext |
| RRĂ…, R.kh., 9, 53.3 |
| abhyāsayogād dṛḍhayogasiddham / | Kontext |
| RRS, 5, 140.2 |
| abhyāsayogād dṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam // | Kontext |