| RAdhy, 1, 209.1 |
| tāramadhyagataṃ kṛtvā pūrvavatpātayedrasam / | Kontext |
| RArṇ, 10, 56.2 |
| ūrdhvabhāṇḍagataḥ pācyaḥ pradīptair upalairadhaḥ // | Kontext |
| RArṇ, 11, 176.2 |
| mūṣāgataṃ bhavedyāvat kācaṃ dattvādharottaram / | Kontext |
| RArṇ, 12, 12.1 |
| rasendraṃ mardayettena gatadehaṃ tu kārayet / | Kontext |
| RArṇ, 12, 56.2 |
| tribhāgaṃ ṭaṅkaṇaṃ dattvā andhamūṣāgataṃ dhamet / | Kontext |
| RArṇ, 12, 98.1 |
| ekavīrākandarase mūkamūṣāgataṃ rasam / | Kontext |
| RArṇ, 12, 104.2 |
| śukacañcugataṃ sūtaṃ puṭayeddhāmayettataḥ // | Kontext |
| RArṇ, 12, 127.2 |
| cārayet sūtarājaṃ tu mūkamūṣāgataṃ dhamet // | Kontext |
| RArṇ, 6, 88.2 |
| andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // | Kontext |
| RArṇ, 6, 95.2 |
| andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // | Kontext |
| RArṇ, 6, 98.2 |
| meṣaśṛṅgagataṃ vajraṃ mṛlliptaṃ mriyate puṭaiḥ // | Kontext |
| RArṇ, 6, 113.1 |
| jambīraphalamadhyasthaṃ vastrapoṭalikāgatam / | Kontext |
| RArṇ, 7, 36.1 |
| mūkamūṣāgataṃ dhmātaṃ ṭaṅkaṇena samanvitam / | Kontext |
| RArṇ, 7, 122.2 |
| śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet // | Kontext |
| RArṇ, 8, 27.3 |
| andhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt // | Kontext |
| RArṇ, 8, 38.2 |
| andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt // | Kontext |
| RArṇ, 9, 14.3 |
| saptāhaṃ bhūgataḥ paścāddhānyasthaḥ pravaro viḍaḥ // | Kontext |
| RRÅ, R.kh., 9, 58.2 |
| ghṛtaṃ tulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet // | Kontext |
| RRÅ, V.kh., 10, 33.2 |
| dvaṃdvamūṣāgataṃ dhāmyaṃ tritayaṃ cūrṇitaṃ samam // | Kontext |
| RRÅ, V.kh., 12, 20.2 |
| vajramūṣāgataṃ ruddhvā śoṣyaṃ tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 19, 8.1 |
| kṣiptvā varṣotpalāṃstena pūrvatailagatānpacet / | Kontext |
| RRÅ, V.kh., 20, 22.1 |
| aṃdhamūṣāgataṃ dhāmyamevaṃ vāratraye kṛte / | Kontext |
| RRÅ, V.kh., 20, 34.3 |
| vajramūṣāgataṃ ruddhvā dhmāte khoṭaṃ bhavettu tat // | Kontext |
| RRÅ, V.kh., 20, 36.2 |
| mahadagnigataṃ dhmātaṃ khoṭaṃ bhavati tadrasam // | Kontext |
| RRÅ, V.kh., 20, 41.3 |
| koṣṭhayantragataṃ dhmātaṃ khoṭabaddho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 20, 46.2 |
| khoṭabaddho bhavetso'pi aṃdhamūṣāgato rasaḥ // | Kontext |
| RRÅ, V.kh., 20, 73.2 |
| pañcānāṃ tu samaṃ tāmraṃ sarvaṃ mūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 20, 101.2 |
| mūkamūṣāgataṃ dhāmyaṃ guṭikāṃ tāṃ samuddharet // | Kontext |
| RRÅ, V.kh., 5, 26.1 |
| andhamūṣāgataṃ dhmātaṃ samādāya vicūrṇayet / | Kontext |
| RRÅ, V.kh., 9, 30.2 |
| dvaṃdvacūrṇaṃ tato ruddhvā vajramūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 9, 33.2 |
| etatkhoṭaṃ śuddhacūrṇam aṃdhamūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 9, 37.1 |
| tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 9, 64.2 |
| liptvā candrārkapatrāṇi hyaṃdhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 9, 77.2 |
| samyaggajapuṭe pacyāttato mūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 9, 79.2 |
| aṃdhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 9, 102.1 |
| vajramūṣāgataṃ ruddhvā dinaikaṃ bhūdhare pacet / | Kontext |
| RRÅ, V.kh., 9, 105.1 |
| tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 9, 109.2 |
| kāṃtapātragataṃ mardyaṃ dinaikaṃ lohamuṣṭinā // | Kontext |
| RRÅ, V.kh., 9, 127.1 |
| etāsāṃ nikṣiped drāvaṃ drute mūṣāgate rase / | Kontext |
| RRS, 5, 142.2 |
| śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet // | Kontext |