| BhPr, 1, 8, 144.1 | 
	| cumbakaḥ kāntapāṣāṇo'yaskānto lohakarṣakaḥ / | Kontext | 
	| RArṇ, 14, 152.1 | 
	| kāntapāṣāṇacūrṇaṃ tu bhūlatā rāmaṭhaṃ madhu / | Kontext | 
	| RArṇ, 15, 200.2 | 
	| kāntapāṣāṇacūrṇena bhūlatābhiḥ samanvitaḥ // | Kontext | 
	| RCint, 3, 161.2 | 
	| mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam // | Kontext | 
	| RCint, 7, 113.2 | 
	| kāntapāṣāṇaśuddhau tu rasakarma samācaret // | Kontext | 
	| RCint, 8, 40.1 | 
	| sūtaṃ gandhaṃ kāntapāṣāṇamiśraṃ brāhmair bījair mardayed ekaghasram / | Kontext | 
	| RMañj, 3, 2.1 | 
	| kāsīsaṃ kāntapāṣāṇaṃ varāṭāñjanahiṅgulam / | Kontext | 
	| RMañj, 3, 88.2 | 
	| kāntapāṣāṇaśuddhau tu rasakarma samācaret // | Kontext | 
	| RRÅ, R.kh., 5, 2.1 | 
	| kāsīsam kāntapāṣāṇaṃ varāṭīmatha hiṃgulam / | Kontext | 
	| RRÅ, R.kh., 7, 39.2 | 
	| sauvīraṃ kāntapāṣāṇaṃ śuddhabhūnāgamṛttikā // | Kontext | 
	| RRÅ, R.kh., 7, 45.1 | 
	| kāntapāṣāṇatulyaṃ ca kaṭhinyuparasāśca ye / | Kontext | 
	| RRÅ, V.kh., 1, 56.1 | 
	| vajravaikrāntavajrābhrakāntapāṣāṇaṭaṅkaṇam / | Kontext | 
	| RRÅ, V.kh., 16, 8.1 | 
	| kāṃtapāṣāṇacūrṇaṃ tu bhūlatācūrṇasaṃyutam / | Kontext | 
	| RRÅ, V.kh., 2, 29.1 | 
	| gandhakaṃ kāntapāṣāṇaṃ munipuṣpaṃ satālakam / | Kontext | 
	| RRÅ, V.kh., 3, 38.2 | 
	| uttarāvāruṇīkṣīraiḥ kāntapāṣāṇajaṃ mukham // | Kontext | 
	| RRÅ, V.kh., 3, 56.0 | 
	| kāntapāṣāṇavajraṃ vā cūrṇaṃ vā kāntalohajam // | Kontext | 
	| RRÅ, V.kh., 3, 95.2 | 
	| vaikrāṃtaṃ sasyakaṃ tālaṃ kāntapāṣāṇam añjanam // | Kontext | 
	| RRÅ, V.kh., 4, 101.1 | 
	| pāradaṃ kāntapāṣāṇaṃ gandhakaṃ raktacandanam / | Kontext | 
	| RRS, 5, 145.1 | 
	| gaṃdhakaṃ kāṃtapāṣāṇaṃ cūrṇayitvā samaṃ samam / | Kontext | 
	| RRS, 5, 243.2 | 
	| kāntapāṣāṇacūrṇaṃ ca ekīkṛtya nirodhayet / | Kontext |