| ÅK, 1, 26, 83.2 |
| dhūpayecca yathāyogaṃ rasairuparasairapi // | Kontext |
| BhPr, 2, 3, 259.2 |
| purāṇāḥ syurguṇair yuktā āsavo dhātavo rasāḥ // | Kontext |
| RAdhy, 1, 173.2 |
| yatkiṃciddīyate tasya rasoparasavātakaḥ // | Kontext |
| RArṇ, 11, 82.2 |
| gandhakāt parato nāsti raseṣūparaseṣu vā // | Kontext |
| RArṇ, 11, 126.2 |
| rasānuparasān dattvā mahājāraṇasaṃyutān // | Kontext |
| RArṇ, 15, 31.3 |
| svedito marditaścaiva māsādagnisaho rasaḥ // | Kontext |
| RArṇ, 15, 201.2 |
| rasāṃścoparasān lohān ratnāni ca maṇīṃstathā / | Kontext |
| RArṇ, 17, 148.1 |
| rasoparasavargaṃ tu nirvahennāgavaṅgayoḥ / | Kontext |
| RArṇ, 4, 2.2 |
| rasoparasalohāni vasanaṃ kāñjikam viḍam / | Kontext |
| RArṇ, 8, 19.1 |
| rasoparasalohānāṃ bījānāṃ kalpanaṃ pṛthak / | Kontext |
| RArṇ, 8, 40.1 |
| rasoparasalohāni sarvāṇyekatra dhāmayet / | Kontext |
| RCint, 8, 6.2 |
| yojyāni hi prayoge rasoparasalohacūrṇāni // | Kontext |
| RCūM, 10, 102.1 |
| rasoparasasūtendraratnaloheṣu ye guṇāḥ / | Kontext |
| RCūM, 11, 40.2 |
| rasoparasaloheṣu tadevātra nigadyate // | Kontext |
| RCūM, 14, 183.3 |
| rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā // | Kontext |
| RCūM, 5, 85.1 |
| dhūpayecca yathāyogyai rasairuparasairapi / | Kontext |
| RHT, 11, 8.2 |
| nirvyūḍhaṃ rasalohairjāraṇakarmocitaṃ bhavati // | Kontext |
| RHT, 11, 10.1 |
| raktasnehaviśodhitamṛtaloharasādibhistu sarveṣām / | Kontext |
| RHT, 12, 9.1 |
| rasoparasasya hemno dviguṇaṃ śuddhamākṣikaṃ dattvā / | Kontext |
| RHT, 3, 9.1 |
| gaganarasoparasāmṛtaloharasāyasādicūrṇāni / | Kontext |
| RHT, 9, 2.1 |
| tasya viśuddhirbahudhā gaganarasoparasalohacūrṇaiś ca / | Kontext |
| RHT, 9, 4.2 |
| aṣṭau rasāstathaiṣāṃ sattvāni rasāyanāni syuḥ // | Kontext |
| RHT, 9, 9.2 |
| śudhyanti rasoparasā dhmātāḥ sattvāni muñcanti // | Kontext |
| RKDh, 1, 1, 59.3 |
| atha dhātūpadhāturasoparasasattvatailādipātanārthaṃ yantrāṇyucyante siddhasāraṃ garbhasāraṃ paramānandamūrtijam / | Kontext |
| RPSudh, 5, 55.2 |
| trivāreṇa viśudhyanti rājāvartādayo rasāḥ // | Kontext |
| RRS, 2, 1.2 |
| capalo rasakaśceti jñātvāṣṭau saṃgrahed rasān // | Kontext |
| RRS, 2, 62.2 |
| viṣaghno rasarājaśca jvarakuṣṭhakṣayapraṇut // | Kontext |
| RRS, 2, 109.1 |
| rasoparasasūtendraratnaloheṣu ye guṇāḥ / | Kontext |
| RRS, 3, 120.2 |
| śudhyanti rasoparasā dhmātā muñcanti sattvāni // | Kontext |
| RRS, 5, 217.2 |
| rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā // | Kontext |
| RSK, 1, 45.1 |
| sūto dhāturasāḥ sarve jīrṇā jīrṇā guṇādhikāḥ / | Kontext |