| BhPr, 2, 3, 243.2 |
| secayetpācayedevaṃ saptarātreṇa śudhyati // | Kontext |
| RArṇ, 12, 44.2 |
| svarase mardayet paścāt pannagaṃ devi secayet // | Kontext |
| RArṇ, 17, 66.1 |
| prāgvalliptāgnivarṇāni surāyāṃ secayenmuhuḥ / | Kontext |
| RCint, 6, 69.2 |
| secayettaptataptaṃ ca saptavāraṃ punaḥ punaḥ // | Kontext |
| RHT, 18, 18.1 |
| sa cāyamativilīnaḥ kaṃguṇītailasecito bahuśaḥ / | Kontext |
| RHT, 18, 29.2 |
| vārāṃśca viṃśatirapi galitaṃ secayettadanu // | Kontext |
| RMañj, 3, 24.2 |
| ahorātrātsamuddhṛtya hayamūtreṇa secayet / | Kontext |
| RMañj, 3, 28.1 |
| triḥ saptakṛtvaḥ saṃtaptaṃ kharamūtreṇa secayet / | Kontext |
| RMañj, 3, 42.1 |
| dhamedvajrābhrakaṃ vahṇau tataḥ kṣīreṇa secayet / | Kontext |
| RMañj, 5, 38.1 |
| nāgavaṅgau ca galitau ravidugdhena secayet / | Kontext |
| RRÅ, R.kh., 5, 11.1 |
| trisaptakṛtvastattaptaṃ kharamūtreṇa secayet / | Kontext |
| RRÅ, R.kh., 5, 25.2 |
| secayettāni pratyekaṃ saptarātreṇa śudhyati // | Kontext |
| RRÅ, R.kh., 6, 19.2 |
| dugdhataptaṃ puṭaṃ pacyāttaptaṃ dugdhena secayet // | Kontext |
| RRÅ, R.kh., 6, 26.2 |
| ūrdhvapātraṃ nirūpyātha secayedamlakena tat // | Kontext |
| RRÅ, R.kh., 6, 27.2 |
| piṣṭvābhraṃ secayettena yad vānyāmlarasena ca // | Kontext |
| RRÅ, R.kh., 9, 7.1 |
| kṛtvā patrāṇi taptāni saptavārāṇi secayet / | Kontext |
| RRÅ, R.kh., 9, 10.2 |
| secayetkāntamuṇḍāntaṃ sarvadoṣāpanuttaye // | Kontext |
| RRÅ, R.kh., 9, 65.2 |
| secayedakṣapatraiśca saptavāraṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 13, 102.2 |
| tārakarmaṇi baṃgaṃ vā śatavārāṇi secayet // | Kontext |
| RRÅ, V.kh., 2, 23.2 |
| tatpakvaṃ kāñcanīdrāvaiḥ secayecchuddhimāpnuyāt / | Kontext |
| RRÅ, V.kh., 2, 35.2 |
| tanmadhye secayettaptāṃ mūṣāṃ puṭavinirgatām // | Kontext |
| RRÅ, V.kh., 3, 32.1 |
| secayedaśvamūtreṇa tadvajraṃ mriyate dhruvam / | Kontext |
| RRÅ, V.kh., 3, 37.1 |
| secayedaśvamūtreṇa pūrvagole punaḥ kṣipet / | Kontext |
| RRÅ, V.kh., 3, 47.1 |
| secayettāpayedevaṃ mṛtaṃ syāttu trisaptadhā / | Kontext |
| RRÅ, V.kh., 5, 6.1 |
| jāyate kanakaṃ divyaṃ secayellavaṇodakaiḥ / | Kontext |
| RRÅ, V.kh., 5, 13.2 |
| jāyate kanakaṃ divyaṃ raktavargeṇa secayet // | Kontext |
| RRÅ, V.kh., 5, 22.1 |
| drute same svarṇatāre pūrvavat secayet kramāt / | Kontext |
| RRÅ, V.kh., 5, 28.2 |
| secayet kuṅkuṇītaile raktavargeṇa vāpitam // | Kontext |
| RRÅ, V.kh., 6, 14.1 |
| secayed uddharet paścāt prakaṭaṃ drāvayetpunaḥ / | Kontext |
| RRÅ, V.kh., 6, 14.2 |
| śākapatradravaiḥ secyaṃ punardrāvyaṃ ca secayet // | Kontext |
| RRS, 5, 150.2 |
| secayedakṣapātrāntaḥ saptavāraṃ punaḥ punaḥ / | Kontext |
| RRS, 5, 151.1 |
| gomūtraistriphalā kvāthyā tatkvāthe secayecchanaiḥ / | Kontext |