| BhPr, 1, 8, 52.1 | 
	| dhmāyamānasya lohasya malaṃ maṇḍūramucyate / | Kontext | 
	| KaiNigh, 2, 23.2 | 
	| siṃhānaṃ lohaviṣṭhā tu maṇḍūraṃ syād ayomalaḥ // | Kontext | 
	| MPālNigh, 4, 14.2 | 
	| kṛṣṇāyastanmalaṃ kiṭṭaṃ maṇḍūro lohajaṃ rajaḥ // | Kontext | 
	| RCint, 6, 70.2 | 
	| āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam // | Kontext | 
	| RKDh, 1, 1, 209.2 | 
	| kāsīsacūrṇamaṇḍūraṃ ṭaṃkaṇaṃ navasādaram // | Kontext | 
	| RMañj, 5, 68.2 | 
	| tasmāt sarvatra maṇḍūraṃ rogaśāntyai niyojayet // | Kontext | 
	| RRÅ, R.kh., 8, 2.1 | 
	| upalauhāḥ samākhyātā maṇḍūrolauhakiṭṭakam / | Kontext | 
	| RRÅ, R.kh., 9, 66.1 | 
	| maṇḍūro'yaṃ samākhyātaḥ śuddhaṃ ślakṣṇaṃ niyojayet / | Kontext | 
	| RRS, 5, 150.3 | 
	| maṇḍūro'yaṃ samākhyātaścūrṇaṃ ślakṣṇaṃ prayojayet // | Kontext | 
	| RRS, 5, 151.3 | 
	| taccūrṇaṃ jāyate peṣyaṃ maṇḍūro'yaṃ prayojayet // | Kontext | 
	| RRS, 5, 152.2 | 
	| tasmātsarvatra maṇḍūraṃ rogaśāntyai prayojayet // | Kontext | 
	| ŚdhSaṃh, 2, 11, 101.1 | 
	| āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 84.1 | 
	| varāṭabhasma maṇḍūraṃ cūrṇayitvā ghṛte pacet / | Kontext |