| ÅK, 1, 25, 31.1 |
| tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam / | Kontext |
| RCūM, 14, 18.2 |
| triṃśatpramāṇair apunarbhavaṃ syānniḥśeṣayogeṣu ca yojanīyam // | Kontext |
| RCūM, 14, 114.1 |
| etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam / | Kontext |
| RCūM, 4, 32.2 |
| nāyāti prakṛtiṃ dhmānādapunarbhavamucyate // | Kontext |
| RCūM, 4, 33.2 |
| tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam // | Kontext |
| RRS, 5, 138.1 |
| etasmād apunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam / | Kontext |
| RRS, 8, 29.2 |
| nāyāti prakṛtiṃ dhmānād apunarbhavam ucyate // | Kontext |
| RRS, 8, 31.2 |
| tadā nirutthamityuktaṃ lohaṃ tad apunarbhavam // | Kontext |