| ÅK, 1, 25, 19.1 |
| kurute dantadārḍhyaṃ ca dṛśau gṛdhradṛśāviva / | Kontext |
| BhPr, 2, 3, 246.1 |
| śaśadantaṃ samaṃ piṣṭvā vajrīkṣīreṇa golakam / | Kontext |
| RAdhy, 1, 403.1 |
| udgacchanti navā dantāḥ keśāḥ kṛṣṇā bhavanti ca / | Kontext |
| RArṇ, 17, 99.2 |
| dantāḥ kapardāḥ kambuśca śuktayaḥ śulvavāpanāḥ // | Kontext |
| RArṇ, 6, 87.2 |
| śaśakasya ca dantāṃśca vetasāmlena peṣayet // | Kontext |
| RCint, 8, 6.1 |
| kacakaciti na dantāgre kurvanti samāni ketakīrajasā / | Kontext |
| RCūM, 12, 42.2 |
| mukhe dhṛtaṃ karotyāśu caladantavibandhanam // | Kontext |
| RCūM, 4, 21.2 |
| kurute dantadārḍhyaṃ ca dṛṣṭiṃ gṛdhradṛśāviva / | Kontext |
| RMañj, 6, 106.1 |
| nodghaṭante yadā dantāstadā kuryādamuṃ vidhim / | Kontext |
| RRÅ, V.kh., 3, 27.2 |
| pañcāṅgaṃ śarapuṅkhāyāḥ śaśadantāḥ śilājatu // | Kontext |
| RRÅ, V.kh., 9, 3.1 |
| gaṃdhaśaśadantāśca bhrāmakasya mukhaṃ tathā / | Kontext |
| RRS, 4, 46.2 |
| mukhe dhṛtaṃ karotyāśu caladdantavibandhanam // | Kontext |
| RSK, 1, 45.2 |
| dante śṛṅge maṇau veṇau rakṣayetsādhitaṃ rasam // | Kontext |