| BhPr, 2, 3, 170.2 |
| vilipya parito vaktre mudrāṃ dattvā viśoṣayet // | Kontext |
| RAdhy, 1, 53.1 |
| sajalasthālikāvaktre kaṭāhaṃ pradhvaraṃ kṣipet / | Kontext |
| RAdhy, 1, 164.1 |
| mukhe koḍīyakaṃ dadyād adhovaktre pidhānakam / | Kontext |
| RAdhy, 1, 418.1 |
| iṃgālaiḥ pūrayitvā tāṃ dhamaṇyā vakravaktrayā / | Kontext |
| RAdhy, 1, 444.1 |
| vakravaktradhamaṇyāṃ dhmāpayenmṛtajīvibhiḥ / | Kontext |
| RCūM, 14, 148.2 |
| tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ kṣipet / | Kontext |
| RCūM, 14, 148.3 |
| taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā / | Kontext |
| RCūM, 5, 65.1 |
| nirudhya mūṣayor vaktraṃ vālukāyantrake kṣipet / | Kontext |
| RCūM, 5, 74.2 |
| bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam // | Kontext |
| RHT, 16, 7.1 |
| mūṣāvaktraṃ sthagayel latādvayaprotavitatanaddhena / | Kontext |
| RKDh, 1, 2, 9.1 |
| sthūlaṃ vitastiracitaṃ yadvaktraṃ koṣṭhakasya tu / | Kontext |
| RPSudh, 1, 51.2 |
| uparisthām adhovaktrāṃ dattvā saṃpuṭamācaret // | Kontext |
| RPSudh, 1, 127.2 |
| pidhānena dvitīyena mūṣāvaktraṃ nirundhayet // | Kontext |
| RPSudh, 2, 97.1 |
| khaṭīpaṭuśivābhaktaṃ piṣṭvā vaktraṃ nirundhayet / | Kontext |
| RRÅ, V.kh., 14, 29.1 |
| mukhanālānvitā ūrdhvavaktrā syād dvādaśāṅgulā / | Kontext |
| RRÅ, V.kh., 19, 53.2 |
| chidraṃ kuryād bhāṇḍavaktre śalākāṃ lohajāṃ kṣipet // | Kontext |
| RRÅ, V.kh., 20, 20.1 |
| taṃ cakraṃ mūṣikāvaktre dattvā ruddhvātha śoṣayet / | Kontext |
| RRÅ, V.kh., 6, 73.1 |
| marditaṃ vajramūṣāyāṃ ruddhvā vaktraṃ pidhāya ca / | Kontext |
| RRS, 5, 173.1 |
| tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ nyaset / | Kontext |
| RRS, 5, 173.2 |
| taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā // | Kontext |
| RRS, 9, 35.1 |
| bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpen mṛdā pacet / | Kontext |
| ŚdhSaṃh, 2, 12, 31.1 |
| vilipya parito vaktre mudrāṃ dattvā ca śoṣayet / | Kontext |