| RAdhy, 1, 317.2 |
| śrīkhaṇḍaṃ gharṣayet teṣāṃ pralepayet // | Kontext |
| RArṇ, 11, 35.1 |
| nidhāya tāmrapātre tu gharṣayettacca suvrate / | Kontext |
| RArṇ, 11, 39.1 |
| mūlaṃ siteṣupuṅkhāyā gavyakṣīreṇa gharṣayet / | Kontext |
| RCint, 3, 104.2 |
| taṃ ca kiṃcinmale'naṣṭe gharṣayedutthite rase // | Kontext |
| RCint, 3, 105.1 |
| malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ / | Kontext |
| RMañj, 6, 244.2 |
| gharṣayed bahudhā tattu yāvatkajjalikā bhavet // | Kontext |
| RPSudh, 5, 84.1 |
| lohapātre susaṃdagdhaṃ lohadaṇḍena gharṣitam / | Kontext |
| RPSudh, 5, 85.1 |
| gharṣayet triguṇaṃ sūtaṃ muktvā saṃgharṣaṇaṃ kuru / | Kontext |
| RPSudh, 5, 85.2 |
| dinaikaṃ gharṣayitvā tu dṛḍhavastreṇa gālayet // | Kontext |
| RPSudh, 5, 130.2 |
| gharṣayellohadaṇḍena mriyate ca na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 14, 2.1 |
| svarṇe nāgaṃ samāvartya māṣamātraṃ tu gharṣayet / | Kontext |
| RRÅ, V.kh., 8, 141.1 |
| gharṣayan lavaṇāmlābhyāṃ dhāmyamagnau punaḥ pacet / | Kontext |
| RRÅ, V.kh., 9, 51.1 |
| śvetāyāḥ śarapuṅkhāyā mūlairgokṣīragharṣitaiḥ / | Kontext |
| RRS, 5, 175.2 |
| gharṣayitvā kṣipetkṣāramekaikaṃ hi palaṃ palam // | Kontext |