| RArṇ, 11, 91.0 |
| kṛṣṇaṃ pītaṃ raktamabhraṃ śulve tīkṣṇe ca melayet // | Kontext |
| RArṇ, 11, 92.2 |
| gandhanāgaṃ tato'rdhaṃ tu krameṇaiva tu melayet // | Kontext |
| RArṇ, 13, 21.1 |
| abhraṃ hemadrutiṃ sūtaṃ trayamekatra melayet / | Kontext |
| RArṇ, 14, 43.1 |
| vajrasattvaṃ ca gaganaṃ rasaṃ hema ca melayet / | Kontext |
| RArṇ, 14, 113.2 |
| sattvacūrṇapalaikaṃ tu trayamekatra melayet // | Kontext |
| RArṇ, 15, 13.2 |
| tadbhasma melayet sūte samabhāge vicakṣaṇaḥ // | Kontext |
| RArṇ, 15, 19.1 |
| tadbhasma rasarāje tu punarhemnā ca melayet / | Kontext |
| RArṇ, 15, 21.1 |
| raktavaikrāntasattvaṃ ca hemnā tu saha melayet / | Kontext |
| RArṇ, 15, 31.2 |
| pītābhrakasya cūrṇena melayitvā mahārasaḥ / | Kontext |
| RArṇ, 15, 36.2 |
| melayitvā rasaṃ guñjāmānaṃ trimadhusaṃyutam // | Kontext |
| RArṇ, 15, 83.2 |
| tridinaṃ mardayettīkṣṇaṃ vaṅgapādena melayet / | Kontext |
| RCint, 6, 29.1 |
| vidhāya piṣṭiṃ sūtena rajatasyātha melayet / | Kontext |
| RCint, 8, 56.1 |
| ardhaṃ pāradatulyena tāraṃ tāmreṇa melayet / | Kontext |
| RCint, 8, 252.1 |
| melitaṃ devadeveśi marditaṃ kanyakādravaiḥ / | Kontext |
| RMañj, 3, 58.2 |
| rambhāsūraṇajair nīrair mūlakotthaiśca melayet // | Kontext |
| RMañj, 5, 21.2 |
| vidhāya piṣṭiṃ sūtena rajatasyātha melayet // | Kontext |
| RMañj, 5, 45.1 |
| apāmārgacaturthāṃśaṃ cūrṇitaṃ melayettataḥ / | Kontext |
| RMañj, 5, 56.1 |
| dvādaśāṃśena daradaṃ tīkṣṇacūrṇasya melayet / | Kontext |
| RMañj, 6, 280.2 |
| melayenmṛganābhiṃ ca gadyāṇakamitāṃ tataḥ // | Kontext |
| RRÅ, R.kh., 7, 45.2 |
| melayenmāhiṣaiḥ pacyāddadhyādigomayāntikaiḥ // | Kontext |
| RRÅ, R.kh., 8, 44.2 |
| bhasmanā cāmlapiṣṭena melayettālakaṃ puṭaiḥ // | Kontext |
| RRÅ, V.kh., 17, 73.1 |
| ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet / | Kontext |
| RRÅ, V.kh., 18, 73.2 |
| melitaṃ pūrvayogena jārayet tat krameṇa vai // | Kontext |
| RRS, 5, 186.2 |
| vyoṣavellakacūrṇaiśca samāṃśaiḥ saha melayet // | Kontext |