| ÅK, 2, 1, 276.2 |
| rītyāṃ tu dhāmyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam // | Kontext |
| BhPr, 1, 8, 53.2 |
| tutthaṃ kāṃsyaṃ ca rītiśca sindūraśca śilājatu // | Kontext |
| BhPr, 1, 8, 72.1 |
| pīttalaṃ tvārakūṭaṃ syād rītiśca kathyate / | Kontext |
| BhPr, 1, 8, 73.1 |
| rītir apyupadhātuḥ syāttāmrasya yasadasya ca / | Kontext |
| BhPr, 2, 3, 121.2 |
| evaṃ kāṃsyasya rīteśca viśuddhiḥ samprajāyate // | Kontext |
| BhPr, 2, 3, 123.2 |
| evaṃ puṭadvayātkāṃsyaṃ rītiśca mriyate dhruvam // | Kontext |
| KaiNigh, 2, 16.2 |
| rītistiktā himā rūkṣā vātalā kaphapittajit // | Kontext |
| RArṇ, 11, 180.1 |
| saṃyojya triguṇāṃ rītiṃ tāre tārāvaśeṣitaiḥ / | Kontext |
| RājNigh, 13, 28.1 |
| rītiḥ kṣudrasuvarṇaṃ siṃhalakaṃ piṅgalaṃ ca pittalakam / | Kontext |
| RājNigh, 13, 31.2 |
| hemopamā śubhā svacchā janyā rītiḥ prakīrtitā // | Kontext |
| RājNigh, 13, 95.1 |
| rītyāṃ tu dhmāyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam / | Kontext |
| RCint, 8, 12.0 |
| ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam // | Kontext |
| RCūM, 14, 9.1 |
| tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam / | Kontext |
| RCūM, 14, 179.1 |
| kāṃsyārkarītilohāhijātaṃ tadvarttalohakam / | Kontext |
| RPSudh, 4, 3.2 |
| saṃmiśralohaṃ tritayaṃ saurāṣṭrarītivartakam / | Kontext |
| RPSudh, 4, 106.2 |
| masṛṇāṅgī tu susnigdhā śubhā rītīti kathyate // | Kontext |
| RPSudh, 4, 107.2 |
| ghanaghātākṣamā rūkṣā rītirneṣṭā rasāyane // | Kontext |
| RPSudh, 4, 108.2 |
| pañcavārāṇi cāyāti śuddhiṃ rītistu tatkṣaṇāt // | Kontext |
| RPSudh, 4, 109.2 |
| rītipatrāṇi lepyāni puṭitānyaṣṭadhā punaḥ / | Kontext |
| RPSudh, 4, 114.1 |
| lohakāṃsyārkarītibhyo jātaṃ tad vartalohakam / | Kontext |
| RRÅ, V.kh., 15, 53.1 |
| tatastu triguṇaṃ rītistāraṃ vāhyaṃ dhaman dhaman / | Kontext |
| RRS, 5, 212.1 |
| kāṃsyārkarītilohāhijātaṃ tadvartalohakam / | Kontext |
| ŚdhSaṃh, 2, 11, 28.1 |
| tāmrarītidhvanivadhe samagandhakayogataḥ / | Kontext |