| BhPr, 2, 3, 133.1 |
| bhavetkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet / | Kontext |
| RArṇ, 12, 186.1 |
| namo bhagavati śvetavalli śvetaparvatavāsini sarvakāryāṇi kuru kuru apratihate namo namaḥ svāhā / | Kontext |
| RArṇ, 12, 219.0 |
| raktaṃ pītaṃ tathā kṛṣṇam uttarottarakāryakṛt // | Kontext |
| RCint, 3, 12.4 |
| jāyate kāryakartā ca hy anyathā kāryanāśanaḥ // | Kontext |
| RCint, 4, 10.2 |
| sārdhaṃ tatsattvarajaḥ sapāradaṃ sakalakāryakaram // | Kontext |
| RRÅ, V.kh., 2, 53.3 |
| vinā karmāṣṭakenaiva sūto'yaṃ sarvakāryakṛt // | Kontext |
| RRÅ, V.kh., 3, 21.2 |
| sarvakāryakarā eṣā vajramūṣā mahābalā // | Kontext |
| RRÅ, V.kh., 4, 108.1 |
| jāyate kajjalī śreṣṭhā sarvakāryakarī śubhā / | Kontext |
| RSK, 1, 3.2 |
| saumyādidiktrayasthaṃ yad gaurīśāpānna kāryakṛt // | Kontext |
| RSK, 1, 4.1 |
| paścimāyāṃ vimuktaṃ tat sūto'bhūt sarvakāryakṛt / | Kontext |