| BhPr, 2, 3, 104.1 | 
	| guñjāmekāṃ samārabhya yāvatsyurnavaraktikāḥ / | Kontext | 
	| BhPr, 2, 3, 226.1 | 
	| evaṃ tanmriyate tālaṃ mātrā tasyaikaraktikā / | Kontext | 
	| RArṇ, 13, 14.1 | 
	| raktikārdhārdhamātreṇa parvatānapi vedhayet / | Kontext | 
	| RArṇ, 13, 25.3 | 
	| jīrṇe jīrṇe tu saṃgrāhyaṃ yāvat syādaṣṭaraktikāḥ // | Kontext | 
	| RCint, 8, 75.2 | 
	| ghṛtabhrāmarasaṃyuktaṃ lihed raktikaṃ kramāt // | Kontext | 
	| RCint, 8, 187.1 | 
	| ādau raktidvitayaṃ dvitīyavṛddhau tu raktikātritayam / | Kontext | 
	| RMañj, 2, 15.1 | 
	| pratyahaṃ raktikāpañca bhakṣayenmadhu sarpiṣā / | Kontext | 
	| RMañj, 6, 52.1 | 
	| ārdrakasya rasenātha dāpayedraktikādvayam / | Kontext | 
	| RMañj, 6, 188.2 | 
	| ayamagnikumārākhyo raso mātrāsya raktikā // | Kontext | 
	| RMañj, 6, 318.1 | 
	| ślakṣṇacūrṇīkṛtaṃ sarvaṃ raktikaikapramāṇataḥ / | Kontext | 
	| RPSudh, 3, 64.1 | 
	| pratirasaṃ ca viśoṣya hi bhakṣayedraktikādvayamitaṃ rujāpaham / | Kontext | 
	| RSK, 1, 46.1 | 
	| pittāni ṣoḍaśāṃśena viṣāṇāmapi raktikā / | Kontext | 
	| ŚdhSaṃh, 2, 12, 94.2 | 
	| vilokya deyo doṣādīnekaikā rasaraktikā // | Kontext |