| BhPr, 2, 3, 23.1 |
| koṣṭhe ruddhaṃ prayatnena goviṣṭhopari dhārayet / | Kontext |
| BhPr, 2, 3, 117.1 |
| viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ / | Kontext |
| BhPr, 2, 3, 242.2 |
| mahiṣīviṣṭhayā liptvā kārīṣāgnau vipācayet // | Kontext |
| RAdhy, 1, 128.2 |
| dvitīye kākaviṣṭhābhaṃ tṛtīye tailako bhavet // | Kontext |
| RArṇ, 11, 53.1 |
| grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet / | Kontext |
| RArṇ, 11, 197.1 |
| viṣagandhakatāpyābhrakākaviṣṭhā ghanadhvaniḥ / | Kontext |
| RArṇ, 12, 63.2 |
| kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate // | Kontext |
| RArṇ, 15, 61.2 |
| gṛdhraviṣṭhā tathā sarvaṃ mūṣālepaṃ tu kārayet // | Kontext |
| RArṇ, 15, 183.3 |
| jvālinī kākaviṣṭhā ca praśasto nigalottamaḥ // | Kontext |
| RArṇ, 15, 193.1 |
| lāṅgalī brahmabījāni viṣṭhā kākasya gugguluḥ / | Kontext |
| RArṇ, 17, 8.2 |
| kākaviṣṭhā stanakṣīraṃ mahiṣīkarṇayormalaḥ / | Kontext |
| RArṇ, 17, 9.1 |
| bhūlatā lāṅgalī śṛṅgī kākaviṣṭhā ca śailajam / | Kontext |
| RArṇ, 17, 129.1 |
| guḍabhallātakasnehavatsaviṣṭheṣṭakāyutaiḥ / | Kontext |
| RArṇ, 7, 127.2 |
| mayūragṛdhramārjāraviṣṭhā ca samabhāgakam // | Kontext |
| RCint, 3, 111.1 |
| grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet / | Kontext |
| RCint, 7, 100.1 |
| viṣṭhayā mardayettutthaṃ samam otor daśāṃśatā / | Kontext |
| RCūM, 14, 193.1 |
| krameṇa cārayitvātha tadviṣṭhāṃ samupāharet / | Kontext |
| RHT, 17, 4.1 |
| kunaṭīmākṣikaviṣaṃ nararudhiraṃ vāyasasya viṣṭhā ca / | Kontext |
| RHT, 18, 42.2 |
| mahiṣīṇāṃ karṇamalair mṛtalohaṃ vāyasasya viṣṭhā ca // | Kontext |
| RHT, 18, 43.1 |
| pārāvatasya viṣṭhā strīpayaḥ sarvam ekataḥ kṛtvā / | Kontext |
| RMañj, 3, 77.1 |
| otorviṣṭhāsamaṃ tutthaṃ sakṣaudraṃ ṭaṃkaṇādbhiṣak / | Kontext |
| RRÅ, R.kh., 5, 24.2 |
| mahiṣīviṣṭhayā lepyaṃ karīṣāgnau vipācayet // | Kontext |
| RRÅ, R.kh., 7, 14.1 |
| viṣṭhayā mardayetkhalve mārjārakapotayoḥ / | Kontext |
| RRÅ, V.kh., 16, 101.1 |
| lāṃgalī karavīrāgnigṛdhraviṣṭhā samaṃ samam / | Kontext |
| RRÅ, V.kh., 2, 19.2 |
| mahiṣīviṣṭhayā liptvā tulāgnau ca puṭe pacet // | Kontext |
| RRS, 5, 227.1 |
| krameṇa cārayitvātha tadviṣṭhāṃ samupāharet / | Kontext |
| ŚdhSaṃh, 2, 11, 58.2 |
| viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ // | Kontext |