| RArṇ, 12, 4.2 | |
| adho niṣpīḍitaṃ devi raso bhavati cottamaḥ // | Kontext |
| RArṇ, 12, 172.1 | |
| śākavṛkṣasya deveśi niṣpīḍya rasamuttamam / | Kontext |
| RCūM, 14, 228.1 | |
| tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ / | Kontext |
| RRĂ…, V.kh., 19, 106.1 | |
| dinaikaṃ mudritaṃ rakṣet puṣpaṃ niṣpīḍya saṃtyajet / | Kontext |
| RRS, 5, 236.2 | |
| tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ // | Kontext |