| BhPr, 2, 3, 131.2 |
| sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ // | Kontext |
| BhPr, 2, 3, 177.0 |
| tadgolaṃ sthāpayetsamyaṅ mṛnmūṣāsampuṭe pacet // | Kontext |
| BhPr, 2, 3, 194.2 |
| tāṃ kūpīṃ vālukāyantre sthāpayitvā rasaṃ pacet // | Kontext |
| RAdhy, 1, 58.1 |
| sthālikātalamadhye'pi sthāpyaṃ tat kṛtagolakam / | Kontext |
| RAdhy, 1, 278.1 |
| chāṇakaiḥ sthāpitaiḥ pūrṇe tadgarte bījapūrakam / | Kontext |
| RAdhy, 1, 281.1 |
| bhartavyā prākkṛtā gartā chāṇakaiḥ sthāpitaiḥ punaḥ / | Kontext |
| RArṇ, 12, 204.1 |
| rakṣārthaṃ sthāpitaṃ tatra viṣṇunā ca sudarśanam / | Kontext |
| RArṇ, 12, 221.1 |
| sthāpayeddhānyarāśau tu divasānekaviṃśatim / | Kontext |
| RArṇ, 12, 226.1 |
| sthāpayennāgasindūraṃ pātre'lābumaye tataḥ / | Kontext |
| RArṇ, 15, 89.3 |
| ātape sthāpayeddevi kanakasya rasena tat // | Kontext |
| RArṇ, 17, 98.2 |
| sthāpayitvāndhamūṣāyāṃ tridhā cāvartayet punaḥ // | Kontext |
| RArṇ, 6, 25.2 |
| sthāpayenmṛnmaye pātre tadbhavet salilaṃ yathā // | Kontext |
| RArṇ, 6, 111.2 |
| bāhye tāmbūlapattreṇa sthāpayejjānumadhyataḥ // | Kontext |
| RCint, 7, 59.1 |
| maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayetsudhīḥ / | Kontext |
| RCint, 8, 31.2 |
| dhāryā madhye pakvamūṣā tuṣāgnau sthāpyā cetthaṃ manyate gandhadāhaḥ // | Kontext |
| RCint, 8, 42.1 |
| vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti / | Kontext |
| RCūM, 14, 49.2 |
| yāmaṃ kṣīreṇa niṣkvāthya tatraiva sthāpayeddinam // | Kontext |
| RCūM, 14, 54.1 |
| tatastrikaṭukakvāthe tridinaṃ sthāpayettataḥ / | Kontext |
| RCūM, 15, 55.1 |
| aṅgārasthāpite pātre rasaṃ kṣiptvā prajārayet / | Kontext |
| RCūM, 3, 3.1 |
| śālāyāḥ pūrvadigbhāge sthāpayedrasabhairavam / | Kontext |
| RHT, 16, 18.2 |
| nirdhūmaṃ karṣāgnau sthāpya mūṣāṃ susaṃdhitāṃ kṛtvā // | Kontext |
| RHT, 6, 16.2 |
| tadupari madhyagataḥ sūtaḥ sthāpyastataḥ kuḍye // | Kontext |
| RMañj, 2, 21.1 |
| sthāpayedvālukāyantre kācakūpyāṃ vipācayet / | Kontext |
| RMañj, 5, 53.1 |
| yāmadvayaṃ tato golaṃ sthāpayettāmrabhājane / | Kontext |
| RMañj, 6, 186.2 |
| mukhaṃ saṃrudhya saṃśoṣya sthāpayetsikatāhvaye // | Kontext |
| RMañj, 6, 247.2 |
| caturthāṃśamadhaḥ sthāpyaṃ madhye sthāpyaṃ tu tālakam // | Kontext |
| RMañj, 6, 247.2 |
| caturthāṃśamadhaḥ sthāpyaṃ madhye sthāpyaṃ tu tālakam // | Kontext |
| RMañj, 6, 248.1 |
| paścāduparicūrṇaṃ tu sarvaṃ sthāpyaṃ prayatnataḥ / | Kontext |
| RPSudh, 1, 54.3 |
| garte tu sthāpitāṃ bhūmau jvālayenmūrdhni pāvakam // | Kontext |
| RPSudh, 10, 37.1 |
| kharparaṃ sthāpayettatra madhyagartopari dṛḍham / | Kontext |
| RPSudh, 10, 51.1 |
| mūṣikāṃ bhūmimadhye tu sthāpitāṃ dvyaṃgulād adhaḥ / | Kontext |
| RPSudh, 2, 62.1 |
| kāṃsyabhājanamadhye tu sthāpayenmūṣikāṃ śubhām / | Kontext |
| RPSudh, 4, 51.2 |
| madhye śulbaṃ sthāpanīyaṃ prayatnāttasyordhvaṃ vai gaṃdhacūrṇasya cārdham // | Kontext |
| RPSudh, 4, 76.1 |
| piṇḍīkṛtaṃ lohapātre chāyāyāṃ sthāpayecciram / | Kontext |
| RPSudh, 5, 124.1 |
| kharparaṃ retitaṃ śuddhaṃ sthāpitaṃ naramūtrake / | Kontext |
| RRÅ, R.kh., 6, 9.1 |
| dvidinaṃ sthāpayetpātre sūkṣmaṃ kṛtvā prapeṣayet / | Kontext |
| RRÅ, R.kh., 6, 36.1 |
| dhānyābhrakaṃ tuṣāmlāmlairātape sthāpayeddinam / | Kontext |
| RRÅ, R.kh., 6, 37.1 |
| evaṃ gokṣīramadhyasthaṃ sthāpyaṃ mardya puṭe pacet / | Kontext |
| RRÅ, R.kh., 7, 31.1 |
| pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet / | Kontext |
| RRÅ, R.kh., 9, 33.1 |
| tindūphalasya majjābhirliptvā sthāpyātape khare / | Kontext |
| RRÅ, V.kh., 1, 41.1 |
| sthāpayed rasaliṅgāgre divyavastreṇa veṣṭitam / | Kontext |
| RRÅ, V.kh., 14, 31.2 |
| rasasyādho jalaṃ sthāpyaṃ gaṃdhadhūmaṃ pibatyalam // | Kontext |
| RRÅ, V.kh., 19, 25.2 |
| chāyāyāṃ kaṭhinā yāvattāvatsthāpyā vilambitāḥ // | Kontext |
| RRÅ, V.kh., 4, 18.1 |
| tāṃ mūṣāṃ vālukāyantre sthāpayetpūrvagandhakam / | Kontext |
| RRÅ, V.kh., 6, 18.1 |
| mṛtpātre lolitaṃ sthāpyaṃ divārātraṃ prayatnataḥ / | Kontext |
| RRS, 11, 96.2 |
| sthāpayedātape tīvre vāsarāṇyekaviṃśatiḥ // | Kontext |
| RRS, 7, 3.1 |
| śālāyāḥ pūrvadigbhāge sthāpayed rasabhairavam / | Kontext |
| RRS, 9, 10.2 |
| tadupari viḍamadhyagataḥ sthāpyaḥ sūtaḥ kṛtaḥ koṣṭhyām // | Kontext |
| ŚdhSaṃh, 2, 11, 84.2 |
| maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayet sudhīḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 291.2 |
| gomūtramadhye nikṣipya sthāpayedātape tryaham // | Kontext |