| BhPr, 1, 8, 12.1 |
| balaṃ savīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye / | Kontext |
| BhPr, 1, 8, 175.1 |
| striyaḥ kurvanti kāyasya kāntiṃ strīṇāṃ sukhapradāḥ / | Kontext |
| BhPr, 2, 3, 5.1 |
| balaṃ savīryaṃ harate narāṇāṃ rogavrajaṃ poṣayatīha kāye / | Kontext |
| RArṇ, 11, 143.2 |
| divyatejā mahākāyo divyadṛṣṭir mahābalaḥ // | Kontext |
| RArṇ, 12, 274.1 |
| tanmukhe dhārayenmāsaṃ vajrakāyo bhavennaraḥ / | Kontext |
| RArṇ, 12, 311.3 |
| kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ // | Kontext |
| RArṇ, 12, 314.1 |
| ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti ca / | Kontext |
| RArṇ, 12, 370.3 |
| śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ // | Kontext |
| RājNigh, 13, 155.1 |
| yadvicchāyaṃ mauktikaṃ vyaṅgakāyaṃ śuktisparśaṃ raktatāṃ cāpi dhatte / | Kontext |
| RCint, 2, 21.2 |
| tailāviśeṣe 'tra rasaṃ nidadhyānmagnārdhakāyaṃ pravilokya bhūyaḥ // | Kontext |
| RCint, 8, 82.1 |
| saukumāryālpakāyatve madyasevāṃ samācaret / | Kontext |
| RRÅ, R.kh., 4, 48.1 |
| sa jayati rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaḥ kāyakalpādhikārī / | Kontext |
| RRÅ, V.kh., 18, 130.2 |
| sa bhavetkhecaro divyo mahākāyo mahābalaḥ // | Kontext |
| RRÅ, V.kh., 18, 132.2 |
| rasakāyo mahāsiddhaḥ sarvalokeṣu pūjyate // | Kontext |
| RRS, 5, 20.1 |
| balaṃ ca vīryaṃ harate narāṇāṃ rogavrajaṃ kopayatīva kāye / | Kontext |
| RSK, 1, 47.2 |
| śuddhakāyaśca pathyāśī seveta pūjyapūjanāt // | Kontext |