| ÅK, 1, 25, 23.1 |
| pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha / | Kontext |
| RAdhy, 1, 276.1 |
| atha tridhānnapathyahīrakakaraṇaṃ pañcadhāmāraṇam / | Kontext |
| RArṇ, 15, 37.0 |
| pathyaṃ kṣīrājyaśālyannaṃ bhojyamanyacca varjayet // | Kontext |
| RājNigh, 13, 33.2 |
| rūkṣaṃ kaṣāyarucyaṃ laghu dīpanapācanaṃ pathyam // | Kontext |
| RCint, 3, 205.1 |
| prabhāte bhakṣayetsūtaṃ pathyaṃ yāmadvayādhike / | Kontext |
| RCint, 7, 36.2 |
| pathyaiḥ susthamanā bhūtvā tadā siddhirna saṃśayaḥ // | Kontext |
| RCint, 8, 24.2 |
| māṣānnapiṣṭāni bhavanti pathyānyānandadāyīnyaparāṇi cātra // | Kontext |
| RCint, 8, 45.2 |
| dadyāttattadroganāśāya pathyaṃ tattadroge kīrtitaṃ yattadeva // | Kontext |
| RCint, 8, 246.2 |
| balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ // | Kontext |
| RCūM, 11, 29.2 |
| tato'bhyajya ghṛtairdehaṃ snāyāt pathyoṣṇavāriṇā // | Kontext |
| RCūM, 14, 63.2 |
| pathyamatra pradātavyaṃ gotakraṃ bhaktasaṃyutam // | Kontext |
| RCūM, 14, 76.1 |
| pathyaṃ rogocitaṃ deyaṃ rasamamlaṃ vivarjayet / | Kontext |
| RCūM, 14, 122.2 |
| līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena // | Kontext |
| RCūM, 14, 144.3 |
| paṭolaṃ tiktatuṇḍīraṃ takraṃ pathyaṃ praśasyate // | Kontext |
| RCūM, 14, 206.1 |
| takraṃ bhaktaṃ tataḥ pathyaṃ dātavyaṃ rekaśāntaye / | Kontext |
| RCūM, 14, 220.2 |
| sasaṃbhaktaṃ tathā pathyaṃ dātavyaṃ śākavarjitam // | Kontext |
| RCūM, 15, 67.2 |
| sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ // | Kontext |
| RCūM, 3, 31.1 |
| yaminaḥ pathyabhoktāro yojanīyā rasāyane / | Kontext |
| RCūM, 4, 25.1 |
| pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha / | Kontext |
| RMañj, 4, 22.2 |
| pathye svasthamanā bhūtvātadā siddhirna saṃśayaḥ // | Kontext |
| RMañj, 6, 16.2 |
| pathyaṃ sulaghumāṃsena prāyeṇāsya prayojayet // | Kontext |
| RMañj, 6, 21.2 |
| bhakṣayetpathyabhojyaṃ ca sarvarogapraśāntaye // | Kontext |
| RMañj, 6, 34.2 |
| pathyaṃ mṛgāṅkavaddeyaṃ śayītottānapādataḥ // | Kontext |
| RMañj, 6, 53.1 |
| śarkarā dadhibhaktaṃ ca pathyaṃ deyaṃ prayatnataḥ / | Kontext |
| RMañj, 6, 62.1 |
| prātaḥkāle prabhujyainaṃ pathyaṃ takraudanaṃ hitam / | Kontext |
| RMañj, 6, 80.1 |
| pathyaṃ ca deyaṃ dadhitakrabhaktaṃ sindhūtthayuktaṃ sitayā sametam / | Kontext |
| RMañj, 6, 132.2 |
| takrabhaktaṃ ca vṛntākaṃ pathyaṃ tatra nidhāpayet // | Kontext |
| RMañj, 6, 136.2 |
| pathyaṃ madhurapākitvānna ca pittaprakopanam // | Kontext |
| RMañj, 6, 141.2 |
| pathyaṃ dugdhaudanaṃ deyaṃ dadhibhaktaṃ ca bhojanam // | Kontext |
| RMañj, 6, 171.1 |
| dadhyannaṃ dāpayetpathyaṃ gavyājaṃ takrameva ca / | Kontext |
| RMañj, 6, 176.2 |
| kṣīrājyaśarkarāmiśraṃ śālyannaṃ pathyamācaret // | Kontext |
| RMañj, 6, 190.1 |
| agnimāṃdyaṃ sannipātaṃ pathyaṃ śālyādikaṃ laghu / | Kontext |
| RMañj, 6, 251.2 |
| pathyaṃ mudgāmbuśālyannaṃ bhiṣagatra prayojayet // | Kontext |
| RMañj, 6, 337.2 |
| ciñcāphalarasaṃ cānu pathyaṃ dadhyodanaṃ hitam / | Kontext |
| RPSudh, 4, 113.3 |
| pathyaṃ saṃjāyate nāmlaṃ ghṛtaśākādivarjitam // | Kontext |
| RPSudh, 4, 117.1 |
| pathyaṃ sarvaṃ hi tadbhāṇḍe sarvadoṣaharaṃ param / | Kontext |
| RRS, 5, 19.2 |
| ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // | Kontext |
| RRS, 7, 32.2 |
| yaminaḥ pathyabhoktāro yojanīyā rasāyane // | Kontext |
| RRS, 8, 22.1 |
| pathyāśanasya varṣeṇa palitavalibhiḥ saha / | Kontext |
| RSK, 1, 47.2 |
| śuddhakāyaśca pathyāśī seveta pūjyapūjanāt // | Kontext |
| ŚdhSaṃh, 2, 12, 54.2 |
| pathyaṃ dugdhaudanaṃ deyaṃ viṣamaṃ śītapūrvakam // | Kontext |
| ŚdhSaṃh, 2, 12, 72.2 |
| pathyo'yaṃ lokanāthastu śubhanakṣatravāsare // | Kontext |
| ŚdhSaṃh, 2, 12, 95.2 |
| lokanāthasamaṃ pathyaṃ kuryātsvasthamanāḥ śuciḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 103.2 |
| pathyaṃ mṛgāṅkavajjñeyaṃ tridinaṃ lavaṇaṃ tyajet // | Kontext |
| ŚdhSaṃh, 2, 12, 112.2 |
| lokanāthasamaṃ pathyaṃ kuryācca svasthamānasaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 120.1 |
| dadhyannaṃ dāpayetpathyaṃ gavājyaṃ takrameva ca / | Kontext |
| ŚdhSaṃh, 2, 12, 133.1 |
| yuktaṃ dadhyodanaṃ pathyaṃ jalayogaṃ ca kārayet / | Kontext |
| ŚdhSaṃh, 2, 12, 152.2 |
| saghṛtaṃ dāpayetpathyaṃ strīkopāgniśramāṃstyajet // | Kontext |
| ŚdhSaṃh, 2, 12, 153.1 |
| pathyaṃ vā laghumāṃsāni rājarogapraśāntaye / | Kontext |
| ŚdhSaṃh, 2, 12, 171.2 |
| nihanti grahaṇīrogaṃ pathyaṃ takraudanaṃ hitam // | Kontext |
| ŚdhSaṃh, 2, 12, 212.1 |
| dinānte dāpayetpathyaṃ varjayecchītalaṃ jalam / | Kontext |