| RArṇ, 11, 192.1 | 
	| śailaṃ tutthoragaṃ tāmraṃ tīkṣṇaghoṣārakāñcanam / | Kontext | 
	| RArṇ, 13, 30.1 | 
	| tīkṣṇaṃ ghoṣaṃ tathā tāraṃ pāradena samanvitam / | Kontext | 
	| RArṇ, 15, 71.2 | 
	| jārite śulvatāre ca ghoṣaṃ vidhyati sūtakaḥ // | Kontext | 
	| RArṇ, 16, 37.1 | 
	| athavā tīkṣṇabhāgau dvau trayo ghoṣā navoragāḥ / | Kontext | 
	| RCūM, 3, 7.2 | 
	| svarṇāyoghoṣaśulbāśmakuṇḍyaścarmakṛtāṃ tathā // | Kontext | 
	| RMañj, 5, 37.1 | 
	| rājarītistathā ghoṣaṃ tāmravanmārayet pṛthak / | Kontext | 
	| RRĂ…, V.kh., 5, 44.1 | 
	| rasakaṃ ghoṣatāmraṃ ca kācaṃ śvetaṃ nṛkeśakam / | Kontext | 
	| RRS, 7, 7.1 | 
	| svarṇāyoghoṣaśulvāśmakuṇḍyaś carmakṛtāṃ tathā / | Kontext |