| RCint, 7, 35.1 |
| dātavyaṃ sarvarogeṣu ghṛtāśini hitāśini / | Kontext |
| RCint, 7, 35.1 |
| dātavyaṃ sarvarogeṣu ghṛtāśini hitāśini / | Kontext |
| RCint, 7, 35.2 |
| kṣīrāśini prayoktavyaṃ rasāyanarate nare // | Kontext |
| RCint, 8, 231.2 |
| medhāsmṛtikaraṃ dhanyaṃ kṣīrāśī tatprayojayet // | Kontext |
| RCūM, 15, 64.2 |
| evaṃ rākṣasavaktraḥ syātsarvāśī ca na saṃśayaḥ // | Kontext |
| RCūM, 16, 76.2 |
| yuvā caturguṇābhrāśī ṣaḍguṇābhrakajīrṇavān // | Kontext |
| RMañj, 4, 21.1 |
| dadedvai sarvarogeṣu mṛtāśini hitāśini / | Kontext |
| RMañj, 4, 21.1 |
| dadedvai sarvarogeṣu mṛtāśini hitāśini / | Kontext |
| RSK, 1, 47.2 |
| śuddhakāyaśca pathyāśī seveta pūjyapūjanāt // | Kontext |
| RSK, 3, 8.2 |
| rasāyanarate dadyādghṛtakṣīrahitāśine // | Kontext |
| ŚdhSaṃh, 2, 12, 134.2 |
| yatheṣṭaṃ ghṛtamāṃsāśī śakto bhavati pāvakaḥ // | Kontext |