| BhPr, 2, 3, 198.2 |
| pañcabhūtamaya eṣa kīrtitastena tadguṇagaṇairvirājate // | Kontext |
| RArṇ, 7, 18.2 |
| granthāntare'pi kīrtyo 'sau kīrtito bahubhiḥ suraiḥ // | Kontext |
| RArṇ, 7, 18.2 |
| granthāntare'pi kīrtyo 'sau kīrtito bahubhiḥ suraiḥ // | Kontext |
| RājNigh, 13, 109.2 |
| pañcabhūtamaya eṣa kīrtito dehalohaparasiddhidāyakaḥ // | Kontext |
| RCint, 3, 195.1 |
| tīkṣṇābhrakāntamāṣaikaṃ prāyo mātreti kīrtitā / | Kontext |
| RCint, 8, 45.2 |
| dadyāttattadroganāśāya pathyaṃ tattadroge kīrtitaṃ yattadeva // | Kontext |
| RCūM, 11, 31.1 |
| gandhakasya prayogāṇāṃ sahasraṃ tanna kīrtitam / | Kontext |
| RCūM, 4, 58.1 |
| ayaṃ hi kharpaṇākhyena lokanāthena kīrtitaḥ / | Kontext |
| RCūM, 5, 95.2 |
| vidhinā viniyogaśca somadevena kīrtyate // | Kontext |
| RRS, 7, 10.3 |
| kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā // | Kontext |
| RRS, 8, 48.2 |
| ayaṃ hi kharvaṇākhyena lokanāthena kīrtitaḥ // | Kontext |