| ÅK, 1, 26, 61.1 | 
	| cipiṭā ca tale proktaṃ grastayantraṃ manīṣibhiḥ / | Kontext | 
	| RCint, 3, 20.1 | 
	| tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet / | Kontext | 
	| RCint, 8, 34.1 | 
	| ghasratrayaṃ kanakabhṛṅgarasena gāḍham āveśya bhājanatale viṣadhūpabhāji / | Kontext | 
	| RCint, 8, 130.1 | 
	| talanihitordhvamukhāṅkuśalagnaṃ triphalājale vinikṣipya / | Kontext | 
	| RCūM, 14, 200.1 | 
	| kumbhasya ca talacchidre śalākāmāyasīṃ kṣipet / | Kontext | 
	| RCūM, 3, 19.2 | 
	| vājivālāmbarānaddhatalā cālanikā parā // | Kontext | 
	| RCūM, 5, 17.2 | 
	| aṣṭāṅgulamitā samyak vartulā cipaṭī tale // | Kontext | 
	| RCūM, 5, 22.2 | 
	| sthālikāṃ cipaṭībhūtatalāntarliptapāradām // | Kontext | 
	| RCūM, 5, 36.2 | 
	| tale pravihitacchidraṃ bhāṇḍaṃ kṛtvā hy adhomukham // | Kontext | 
	| RCūM, 5, 62.2 | 
	| cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ // | Kontext | 
	| RCūM, 5, 124.1 | 
	| tale yā kūrparākārā kramād upari vistṛtā / | Kontext | 
	| RCūM, 5, 154.2 | 
	| tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam // | Kontext | 
	| RKDh, 1, 1, 33.1 | 
	| kiṃnaraṃ yantram ādāya auṣadhyā lepayettalam / | Kontext | 
	| RMañj, 2, 42.3 | 
	| antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ // | Kontext | 
	| RMañj, 5, 9.2 | 
	| taṃ bhāṇḍasya tale dhṛtvā bhasmanā pūrayeddṛḍham // | Kontext | 
	| RPSudh, 3, 16.2 | 
	| dvidaśayāmamadhaḥkṛtavahninā bhavati raktarasastalabhasmasāt // | Kontext | 
	| RPSudh, 3, 28.2 | 
	| kanakapatrarasena ca saptadhāpyavanigartatale viniveśaya // | Kontext | 
	| RRS, 10, 29.1 | 
	| tale yā kūrparākārā kramādupari vistṛtā / | Kontext | 
	| RRS, 11, 93.2 | 
	| tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā // | Kontext | 
	| RRS, 11, 94.2 | 
	| tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā // | Kontext | 
	| RRS, 7, 13.2 | 
	| vājivālāmbarānaddhatalā cālanikā parā / | Kontext | 
	| RRS, 9, 38.2 | 
	| liptvā mṛllavaṇenaiva saṃdhiṃ bhāṇḍatalasya ca // | Kontext | 
	| RRS, 9, 65.2 | 
	| cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ / | Kontext |