| BhPr, 1, 8, 184.2 |
| śuktiḥ śaṅkho gajaḥ kroḍaḥ phaṇī matsyaśca darduraḥ / | Kontext |
| BhPr, 2, 3, 79.1 |
| siṃho gajaughaṃ tu yathā nihanti tathaiva vaṅgo'khilamehavargam / | Kontext |
| RArṇ, 12, 367.2 |
| vṛṣabhagativiceṣṭaḥ snigdhagambhīraghoṣaḥ suragaja iva loke nityam // | Kontext |
| RArṇ, 15, 63.3 |
| lākṣābho badhyate sūto gajeneva mahāgajaḥ / | Kontext |
| RArṇ, 15, 63.3 |
| lākṣābho badhyate sūto gajeneva mahāgajaḥ / | Kontext |
| RArṇ, 17, 109.1 |
| gajadantā hayanakhā meṣaśṛṅgaṃ ca sairibham / | Kontext |
| RArṇ, 6, 49.1 |
| madonmattagajaḥ sūtaḥ kāntamaṅkuśamucyate / | Kontext |
| RArṇ, 8, 10.2 |
| gajavārisamutpannaṃ ratnaṃ muktāphalaṃ viduḥ // | Kontext |
| RArṇ, 8, 11.1 |
| gaje trīṇi sahasrāṇi ṣaṭsahasrāṇi vārije / | Kontext |
| RPSudh, 3, 9.1 |
| gajapater balavad balado nṛṇāṃ dvijapatīkṣaṇavannayanapradaḥ / | Kontext |
| RRÅ, R.kh., 5, 38.2 |
| gajadantasamaṃ piṣṭvā vajrīdugdhena golakam // | Kontext |
| RRÅ, V.kh., 15, 38.1 |
| vṛṣasya mūtramādāya gajasya mahiṣasya vā / | Kontext |
| RRÅ, V.kh., 2, 10.2 |
| nārīmeṣīkharoṣṭrāṇāṃ mūtravargo gajasya ca // | Kontext |
| RRÅ, V.kh., 3, 22.2 |
| gajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam // | Kontext |
| RRÅ, V.kh., 8, 138.1 |
| gajadantasya cūrṇaṃ vā śuṣkaṃ vātha nṛṇāṃ malam / | Kontext |
| RRS, 5, 93.0 |
| madonmattagajaḥ sūtaḥ kāntam aṅkuśamucyate // | Kontext |
| RSK, 1, 48.1 |
| vallamekaṃ nare'śve tu gadyāṇaṃ ca gaje dvayam / | Kontext |