| BhPr, 1, 8, 184.2 | 
	| śuktiḥ śaṅkho gajaḥ kroḍaḥ phaṇī matsyaśca darduraḥ / | Kontext | 
	| BhPr, 2, 3, 79.1 | 
	| siṃho gajaughaṃ tu yathā nihanti tathaiva vaṅgo'khilamehavargam / | Kontext | 
	| RArṇ, 12, 367.2 | 
	| vṛṣabhagativiceṣṭaḥ snigdhagambhīraghoṣaḥ suragaja iva loke nityam // | Kontext | 
	| RArṇ, 15, 63.3 | 
	| lākṣābho badhyate sūto gajeneva mahāgajaḥ / | Kontext | 
	| RArṇ, 15, 63.3 | 
	| lākṣābho badhyate sūto gajeneva mahāgajaḥ / | Kontext | 
	| RArṇ, 17, 109.1 | 
	| gajadantā hayanakhā meṣaśṛṅgaṃ ca sairibham / | Kontext | 
	| RArṇ, 6, 49.1 | 
	| madonmattagajaḥ sūtaḥ kāntamaṅkuśamucyate / | Kontext | 
	| RArṇ, 8, 10.2 | 
	| gajavārisamutpannaṃ ratnaṃ muktāphalaṃ viduḥ // | Kontext | 
	| RArṇ, 8, 11.1 | 
	| gaje trīṇi sahasrāṇi ṣaṭsahasrāṇi vārije / | Kontext | 
	| RPSudh, 3, 9.1 | 
	| gajapater balavad balado nṛṇāṃ dvijapatīkṣaṇavannayanapradaḥ / | Kontext | 
	| RRÅ, R.kh., 5, 38.2 | 
	| gajadantasamaṃ piṣṭvā vajrīdugdhena golakam // | Kontext | 
	| RRÅ, V.kh., 15, 38.1 | 
	| vṛṣasya mūtramādāya gajasya mahiṣasya vā / | Kontext | 
	| RRÅ, V.kh., 2, 10.2 | 
	| nārīmeṣīkharoṣṭrāṇāṃ mūtravargo gajasya ca // | Kontext | 
	| RRÅ, V.kh., 3, 22.2 | 
	| gajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam // | Kontext | 
	| RRÅ, V.kh., 8, 138.1 | 
	| gajadantasya cūrṇaṃ vā śuṣkaṃ vātha nṛṇāṃ malam / | Kontext | 
	| RRS, 5, 93.0 | 
	| madonmattagajaḥ sūtaḥ kāntam aṅkuśamucyate // | Kontext | 
	| RSK, 1, 48.1 | 
	| vallamekaṃ nare'śve tu gadyāṇaṃ ca gaje dvayam / | Kontext |