| BhPr, 1, 8, 11.2 |
| hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt / | Kontext |
| BhPr, 2, 3, 19.2 |
| hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt / | Kontext |
| KaiNigh, 2, 5.2 |
| ojaskaraṃ sthairyakaraṃ vāgviśuddhikaraṃ jayet // | Kontext |
| RCūM, 12, 35.1 |
| satyavāk etadvajrasya māraṇam / | Kontext |
| RCūM, 3, 25.1 |
| dharmiṣṭhaḥ satyavāg vidvān śivakeśavapūjakaḥ / | Kontext |
| RMañj, 5, 16.2 |
| āyurmedovayaḥsthairyavāgviśuddhismṛtipradam // | Kontext |
| RMañj, 6, 313.2 |
| arśāṃsi grahaṇīpramehanicayaśleṣmātiraktapraṇun nityānandakaraṃ viśeṣaviduṣāṃ vācāṃ vilāsodbhavam // | Kontext |
| RPSudh, 2, 56.2 |
| śivabhakto bhavetsākṣātsatyavāk saṃyatendriyaḥ // | Kontext |
| RPSudh, 7, 31.2 |
| śrīsomadevena ca satyavācā vajrasya mṛtyuḥ kathito hi samyak // | Kontext |
| RRÅ, V.kh., 1, 32.3 |
| vāṅmāyāṃ śrīmadghoreṇa mantrarājena vārcayet // | Kontext |
| RRÅ, V.kh., 1, 36.1 |
| vāṅmāyā śrī kāmarājaśaktir bījarasāṅkuśā / | Kontext |
| RRÅ, V.kh., 1, 65.1 |
| vāṅmāyāṃ heṃ tataḥ kṣmeṃ ca kṣmaśca pañcākṣaro manuḥ / | Kontext |
| RRS, 7, 27.1 |
| dharmiṣṭhaḥ satyavāgvidvān śivakeśavapūjakaḥ / | Kontext |