| RCint, 7, 27.1 |
| brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe / | Kontext |
| RCint, 7, 32.1 |
| kramahānyā tathā deyaṃ dvitīye saptake viṣam / | Kontext |
| RCint, 7, 32.2 |
| yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt // | Kontext |
| RCint, 7, 33.1 |
| vṛddhahānyā ca dātavyaṃ caturthe saptake tathā / | Kontext |
| RCint, 7, 34.2 |
| viṣaṃ tasmai na dātavyaṃ dattaṃ vai doṣakārakam // | Kontext |
| RCint, 7, 34.2 |
| viṣaṃ tasmai na dātavyaṃ dattaṃ vai doṣakārakam // | Kontext |
| RCint, 7, 35.1 |
| dātavyaṃ sarvarogeṣu ghṛtāśini hitāśini / | Kontext |
| RCint, 7, 46.1 |
| na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana / | Kontext |
| RCint, 8, 35.2 |
| ānandasūtam akhilāmayakumbhisiṃhaṃ gadyāṇakārdhasitayā saha dehi paścāt // | Kontext |
| RCint, 8, 42.2 |
| yadvā dugdhe golakaṃ pācayitvā dadyād dugdhaṃ pippalībhiḥ kṣaye tat // | Kontext |
| RCint, 8, 43.1 |
| lauhe pātre pācayitvā tu deyaṃ śuṣke pāṇḍau kāmale pittaroge / | Kontext |
| RCint, 8, 43.2 |
| vāte golaṃ vyoṣavātāritaile paktvā tailaṃ gandhayuktaṃ dadīta // | Kontext |
| RCint, 8, 44.2 |
| kāse śvāse taṃ ca dadyāt kaṣāyaṃ mādhvīkāktaṃ pippalīcūrṇayuktam // | Kontext |
| RCint, 8, 45.2 |
| dadyāttattadroganāśāya pathyaṃ tattadroge kīrtitaṃ yattadeva // | Kontext |
| RCint, 8, 51.1 |
| dātavyā dehasiddhyarthaṃ puṣṭivīryabalāya ca / | Kontext |
| RCint, 8, 169.2 |
| dattvā madhvanurūpaṃ tadanu ghṛtaṃ yojayed adhikam // | Kontext |
| RCūM, 14, 76.1 |
| pathyaṃ rogocitaṃ deyaṃ rasamamlaṃ vivarjayet / | Kontext |
| RMañj, 4, 10.2 |
| brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe / | Kontext |
| RMañj, 4, 18.2 |
| yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt // | Kontext |
| RMañj, 4, 19.1 |
| vṛddhyāṃ hānyāṃ ca dātavyaṃ caturthasaptake tathā / | Kontext |
| RMañj, 4, 20.2 |
| viṣaṃ tasmai na dātavyaṃ dattaṃ ced doṣakārakam // | Kontext |
| RMañj, 4, 20.2 |
| viṣaṃ tasmai na dātavyaṃ dattaṃ ced doṣakārakam // | Kontext |
| RMañj, 4, 21.1 |
| dadedvai sarvarogeṣu mṛtāśini hitāśini / | Kontext |
| RMañj, 4, 34.1 |
| na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana / | Kontext |
| RMañj, 6, 44.0 |
| imaṃ navajvare dadyānmāṣamātraṃ rasasya tu // | Kontext |
| RMañj, 6, 46.2 |
| dviguṃjaṃ madhunā deyaṃ vātajvaranivṛttaye // | Kontext |
| RMañj, 6, 53.1 |
| śarkarā dadhibhaktaṃ ca pathyaṃ deyaṃ prayatnataḥ / | Kontext |
| RMañj, 6, 73.1 |
| dadyānnavajvare tīvre soṣṇaṃ vāri pibedanu / | Kontext |
| RMañj, 6, 77.2 |
| śṛṅgaverānupānena dadyād guñjādvayaṃ bhiṣak // | Kontext |
| RMañj, 6, 80.1 |
| pathyaṃ ca deyaṃ dadhitakrabhaktaṃ sindhūtthayuktaṃ sitayā sametam / | Kontext |
| RMañj, 6, 83.2 |
| śṛṅgaverāmbunā deyo vyoṣacitrakasaindhavaiḥ / | Kontext |
| RMañj, 6, 113.2 |
| dadyādvātādirogeṣu sindhuguggulavahṇibhiḥ // | Kontext |
| RMañj, 6, 132.1 |
| dviguñjamārdrakadrāvairdeyaṃ śītodakaṃ punaḥ / | Kontext |
| RMañj, 6, 151.2 |
| māṣamātraraso deyo madhunā maricaiḥ saha // | Kontext |
| RMañj, 6, 161.2 |
| rasatulyāmativiṣāṃ dadyānmocarasaṃ tathā // | Kontext |
| RMañj, 6, 214.2 |
| ajīrṇeṣu tridoṣeṣu deyo'yaṃ rājavallabhaḥ // | Kontext |
| RMañj, 6, 318.2 |
| dātavyaṃ kuṣṭhine samyaganupānasya yogataḥ // | Kontext |
| RPSudh, 4, 93.1 |
| yathārogabalaṃ vīkṣya dātavyaṃ vallamātrakam / | Kontext |
| RRS, 5, 231.1 |
| bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām / | Kontext |
| RSK, 1, 48.2 |
| dattaḥ sūto haredrogān dhātuyugvā nijauṣadhaiḥ // | Kontext |
| RSK, 2, 54.2 |
| sitā gavyayutā deyā dhātubhakṣaṇavaikṛtau // | Kontext |
| RSK, 3, 4.2 |
| te naśyanti viṣe datte śīghraṃ vātakaphodbhavāḥ // | Kontext |
| RSK, 3, 7.1 |
| na deyaṃ krodhine klībe pittārte rājayakṣmiṇi / | Kontext |
| ŚdhSaṃh, 2, 12, 58.1 |
| māṣonmitāṃ guṭīṃ kṛtvā dadyātsarvajvare budhaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 63.2 |
| ghṛtena vātaje dadyānnavanītena pittaje // | Kontext |
| ŚdhSaṃh, 2, 12, 64.1 |
| kṣaudreṇa śleṣmaje dadyādatīsāre kṣaye tathā / | Kontext |
| ŚdhSaṃh, 2, 12, 76.2 |
| dadyāttathā jvare dhānyaguḍūcīkvāthamāharet // | Kontext |
| ŚdhSaṃh, 2, 12, 78.1 |
| agnibhṛṣṭajayācūrṇaṃ madhunā niśi dīyate / | Kontext |
| ŚdhSaṃh, 2, 12, 94.2 |
| vilokya deyo doṣādīnekaikā rasaraktikā // | Kontext |
| ŚdhSaṃh, 2, 12, 104.1 |
| yadā chardirbhavettasya dadyācchinnāśṛtaṃ tadā / | Kontext |
| ŚdhSaṃh, 2, 12, 111.1 |
| piṣṭvā guñjācaturmānaṃ dadyādgavyājyasaṃyutam / | Kontext |
| ŚdhSaṃh, 2, 12, 111.2 |
| ekonatriṃśadunmānamaricaiḥ saha dīyate // | Kontext |
| ŚdhSaṃh, 2, 12, 115.2 |
| deyaṃ jambīramajjābhiścūrṇaṃ guñjādvayonmitam // | Kontext |
| ŚdhSaṃh, 2, 12, 129.1 |
| saptadhā bhāvayecchuṣkaṃ deyaṃ guñjādvayaṃ hitam / | Kontext |
| ŚdhSaṃh, 2, 12, 138.1 |
| raso'yamañjane dattaḥ saṃnipātaṃ vināśayet / | Kontext |
| ŚdhSaṃh, 2, 12, 142.2 |
| triguñjaṃ recanaṃ dadyādviṣṭambhādhmānarogiṣu // | Kontext |
| ŚdhSaṃh, 2, 12, 147.2 |
| guñjādvayaṃ dadītāsya madhunā sarvamehanut // | Kontext |
| ŚdhSaṃh, 2, 12, 188.1 |
| dinaikamudayādityo raso deyo dviguñjakaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 237.1 |
| māṣamātro raso deyaḥ saṃnipāte sudāruṇe / | Kontext |
| ŚdhSaṃh, 2, 12, 247.1 |
| raso dviguñjāpramitaḥ saṃnipāteṣu dīyate / | Kontext |
| ŚdhSaṃh, 2, 12, 251.2 |
| māṣamātro raso deyo madhunā maricaistathā // | Kontext |