| BhPr, 1, 8, 49.2 |
| kāmalāśothakuṣṭhāni kṣayaṃ kāntamayo haret // | Kontext |
| BhPr, 1, 8, 94.1 |
| mūrchito harati rujaṃ bandhanamanubhūya khegatiṃ kurute / | Kontext |
| BhPr, 1, 8, 130.2 |
| haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam / | Kontext |
| BhPr, 2, 3, 5.1 |
| balaṃ savīryaṃ harate narāṇāṃ rogavrajaṃ poṣayatīha kāye / | Kontext |
| BhPr, 2, 3, 145.2 |
| vātaraktaṃ tathā kuṣṭham apasmārodaraṃ haret // | Kontext |
| BhPr, 2, 3, 189.2 |
| khādan harati phiraṅgaṃ vyādhiṃ sopadravaṃ sapadi // | Kontext |
| BhPr, 2, 3, 227.1 |
| haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam / | Kontext |
| BhPr, 2, 3, 228.1 |
| tālakaṃ harate rogānkuṣṭhamṛtyujvarāpaham / | Kontext |
| KaiNigh, 2, 47.2 |
| haritālaṃ kaṣāyoṣṇaṃ kaṭu snigdhaṃ hared viṣam // | Kontext |
| RArṇ, 1, 19.1 |
| mūrchito harati vyādhiṃ mṛto jīvayati svayam / | Kontext |
| RArṇ, 1, 53.2 |
| tena janmajarāvyādhīn harate sūtakaḥ priye // | Kontext |
| RArṇ, 11, 218.2 |
| rasendro harati vyādhīn narakuñjaravājinām // | Kontext |
| RArṇ, 7, 151.2 |
| haranti rogān sakalān rasayuktāni kiṃ punaḥ / | Kontext |
| RājNigh, 13, 58.2 |
| tridoṣadvaṃdvadoṣotthaṃ jvaraṃ harati sevitam // | Kontext |
| RājNigh, 13, 110.1 |
| mūrchito harate vyādhīn baddhaḥ khecarasiddhidaḥ / | Kontext |
| RCint, 5, 23.1 |
| śuddhagandho haredrogānkuṣṭhamṛtyujvarādikān / | Kontext |
| RCint, 7, 28.2 |
| caturmāse haredrogān kuṣṭhalūtādikānapi // | Kontext |
| RCint, 8, 268.1 |
| asya vallayugalaṃ sasitaṃ cet sevitaṃ harati mehagaṇaugham / | Kontext |
| RCūM, 14, 70.2 |
| gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham // | Kontext |
| RCūM, 14, 122.2 |
| līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena // | Kontext |
| RCūM, 15, 56.1 |
| sarvarogān haredeva śaktiyukto guṇādhikaḥ / | Kontext |
| RCūM, 16, 37.2 |
| khasattvaḥ kurute tīvrāṃ kṣudhaṃ rogagaṇaṃ haret // | Kontext |
| RCūM, 16, 93.1 |
| dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena / | Kontext |
| RMañj, 1, 5.1 |
| harati sakalarogānmūrchito yo narāṇāṃ vitarati kila baddhaḥ khecaratvaṃ javena / | Kontext |
| RMañj, 2, 62.2 |
| rasendro harate rogānnarakuñjaravājinām // | Kontext |
| RMañj, 3, 71.1 |
| tālako harate rogānkuṣṭhaṃ mṛtyurujādikān / | Kontext |
| RMañj, 3, 73.2 |
| galatkuṣṭhaṃ hareccaiva tālakaṃ ca na saṃśayaḥ // | Kontext |
| RMañj, 4, 15.2 |
| cāturmāsye hared rogān kuṣṭhalūtādikānapi // | Kontext |
| RMañj, 4, 32.1 |
| goghṛtapānāddharate vividhaṃ garalaṃ ca vandhyakarkoṭī / | Kontext |
| RMañj, 6, 83.3 |
| guñjādvayamitastāpaṃ haratyeṣa viniścayaḥ // | Kontext |
| RMañj, 6, 120.2 |
| haretsaṃgrahaṇīrogamaṣṭau ca jāṭharāṇi ca / | Kontext |
| RMañj, 6, 173.2 |
| guñjādvayaṃ haratyāśu hikkāṃ kāsaṃ jvaraṃ tathā / | Kontext |
| RMañj, 6, 337.1 |
| māṣamātrāṃ vaṭīṃ khādeddharetstrīṇāṃ jalodaram / | Kontext |
| RPSudh, 4, 92.0 |
| sarvarogān haratyāśu śaktidāyi guṇādhikam // | Kontext |
| RRÅ, R.kh., 1, 8.2 |
| mūrchito harate vyādhīn dehe carannapi // | Kontext |
| RRÅ, R.kh., 4, 19.2 |
| sūkṣmacūrṇaṃ haredrogān yogavāho mahārasaḥ // | Kontext |
| RRÅ, R.kh., 5, 9.1 |
| śuddho gandho haredrogān kuṣṭhamṛtyujvarādikān / | Kontext |
| RRÅ, R.kh., 6, 43.2 |
| mṛtaṃ cābhraṃ hared rogān jarāmṛtyumanekadhā // | Kontext |
| RRÅ, R.kh., 7, 8.1 |
| tālako harate rogān kuṣṭhamṛtyujvarāpahaḥ / | Kontext |
| RRS, 3, 45.1 |
| śuddhagandho haredrogānkuṣṭhamṛtyujarādikān / | Kontext |
| RRS, 4, 15.2 |
| vīryapradaṃ jalanidherjanitā ca śuktirdīptā ca paktirujamāśu haredavaśyam // | Kontext |
| RRS, 5, 66.2 |
| gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham // | Kontext |
| RSK, 1, 48.2 |
| dattaḥ sūto haredrogān dhātuyugvā nijauṣadhaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 55.1 |
| dāhapūrvaṃ haratyāśu tṛtīyakacaturthakau / | Kontext |
| ŚdhSaṃh, 2, 12, 206.1 |
| niṣkamātro harenmehānmehabaddho raso mahān / | Kontext |