| ÅK, 1, 25, 81.2 | 
	| kṣārāmlair auṣadhairvāpi ḍolāyantre sthitasya hi // | Kontext | 
	| ÅK, 1, 25, 82.2 | 
	| uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi // | Kontext | 
	| BhPr, 2, 3, 22.2 | 
	| vanopalasahasreṇa pūrite puṭanauṣadham // | Kontext | 
	| BhPr, 2, 3, 135.1 | 
	| tulyaṃ girijena jale vasuguṇite bhāvanauṣadhaṃ kvāthyam / | Kontext | 
	| BhPr, 2, 3, 256.1 | 
	| guṇahīnaṃ bhavedvarṣād ūrdhvaṃ tadrūpamauṣadham / | Kontext | 
	| RAdhy, 1, 78.1 | 
	| kāñjikauṣadhapattrāntaḥ poṭalīmadhyalambanaḥ / | Kontext | 
	| RAdhy, 1, 206.1 | 
	| maṇimantrauṣadhebhyo 'pi prabhāvātiśayo mahān / | Kontext | 
	| RCint, 4, 21.2 | 
	| mriyate nātra sandeho guṇādhikyāya vauṣadhaiḥ // | Kontext | 
	| RCint, 8, 229.1 | 
	| tulyaṃ girijena jale caturguṇe bhāvanauṣadhaṃ kvāthyam / | Kontext | 
	| RCūM, 3, 1.2 | 
	| sarvauṣadhamaye deśe ramye kūpasamanvite // | Kontext | 
	| RRÅ, V.kh., 13, 37.2 | 
	| tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet / | Kontext | 
	| RRÅ, V.kh., 16, 2.2 | 
	| tatsatvamabhravad grāhyaṃ tatratyairauṣadhaiḥ saha // | Kontext | 
	| RRÅ, V.kh., 16, 4.0 | 
	| abhravad grāhayetsatvaṃ tatratyairauṣadhairdhaman // | Kontext | 
	| RRS, 7, 34.1 | 
	| tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ / | Kontext | 
	| RRS, 8, 62.1 | 
	| kṣārāmlair auṣadhairvāpi dolāyantre sthitasya hi / | Kontext | 
	| RRS, 8, 63.1 | 
	| uditairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi / | Kontext | 
	| ŚdhSaṃh, 2, 12, 284.1 | 
	| tritrivelaṃ yathālābhaṃ bhāvayedebhirauṣadhaiḥ / | Kontext |