| RArṇ, 12, 252.2 |
| pītamātre bhavenmūrchā svāsthyaṃ syāt praharatrayāt // | Kontext |
| RArṇ, 13, 16.2 |
| abhrakaṃ kramate śīghram anyathā nāsti saṃkramaḥ // | Kontext |
| RArṇ, 15, 39.1 |
| sattvaṃ sūtaṃ ca saṃmiśrya dhamet syād rasabandhanam / | Kontext |
| RCint, 3, 54.2 |
| yathā syājjāraṇā bahvī tathā syādguṇado rasaḥ // | Kontext |
| RCint, 6, 63.2 |
| yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ hi tat // | Kontext |
| RCint, 7, 101.0 |
| vāntirbhrāntiryadā na stastadā śuddhiṃ vinirdiśet // | Kontext |
| RCūM, 5, 45.1 |
| kṣiptvā cāmlādikaṃ ruddhvā pākaḥ syādgarbhayantrake / | Kontext |
| RHT, 16, 29.2 |
| samasāritaḥ subaddho mūṣāyāṃ syātsamāvartaḥ // | Kontext |
| RHT, 7, 1.2 |
| yajjīryate pracurakevalavahniyogāt tasmādviḍaiḥ suniviḍaiḥ saha jāraṇā syāt // | Kontext |
| RMañj, 4, 24.2 |
| tṛtīye ghoradāhaḥ syāccaturthe patanaṃ bhuvi // | Kontext |
| RMañj, 5, 63.2 |
| yadyeva syānnirutthānaṃ satyaṃ vāritaraṃ bhavet // | Kontext |
| RRÅ, R.kh., 9, 42.3 |
| yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ bhavet // | Kontext |
| RRÅ, V.kh., 12, 1.2 |
| tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya // | Kontext |
| RRÅ, V.kh., 14, 52.2 |
| śuddhaṃ vā drāvitaṃ nāgaṃ vedhaṃ syātkrāmaṇena vai / | Kontext |
| RRS, 11, 132.1 |
| udgāre sati dadhyannaṃ kṛṣṇamīnaṃ sajīrakam / | Kontext |
| RRS, 5, 40.2 |
| taccūrṇāvāpamātreṇa drutiḥ syātsvarṇatārayoḥ // | Kontext |
| RSK, 1, 49.1 |
| rasasya vikṛtau satyāṃ mūrchā hikkā jvaro'ratiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 124.1 |
| vāyusparśo yathā na syāttathā kupyāṃ niveśayet / | Kontext |