| BhPr, 1, 8, 89.3 |
| dhātuvāde tu tatpītaṃ khegatau kṛṣṇameva ca // | Kontext |
| RAdhy, 1, 3.1 |
| prokto'pi guruṇā sākṣāddhātuvādo na sidhyati / | Kontext |
| RAdhy, 1, 6.2 |
| gurūnupekṣya no kāryo dhātuvāde pariśramaḥ // | Kontext |
| RCūM, 11, 4.1 |
| raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ / | Kontext |
| RCūM, 3, 32.1 |
| guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ / | Kontext |
| RCūM, 4, 57.2 |
| sa raso dhātuvādeṣu śasyate na rasāyane // | Kontext |
| RCūM, 5, 164.2 |
| nāsau samīheta gurūpadeśaṃ rasendravaidye'pi ca dhātuvāde // | Kontext |
| RPSudh, 1, 103.1 |
| dhātuvādavidhānena lohakṛt dehakṛnna hi / | Kontext |
| RPSudh, 6, 15.3 |
| tatsatvaṃ dhātuvādārthe auṣadhe nopapadyate // | Kontext |
| RRS, 7, 33.2 |
| guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ // | Kontext |
| RRS, 8, 48.1 |
| sa raso dhātuvādeṣu śasyate na rasāyane / | Kontext |