| RArṇ, 12, 35.1 |
| mṛtasya dāpayennasyaṃ hastapādau tu mardayet / | Kontext |
| RCint, 7, 28.1 |
| śaradgrīṣmavasanteṣu varṣāsu na tu dāpayet / | Kontext |
| RMañj, 6, 39.3 |
| saghṛtairdāpayetkvāthaṃ vātaśleṣmodbhave kṣaye // | Kontext |
| RMañj, 6, 52.1 |
| ārdrakasya rasenātha dāpayedraktikādvayam / | Kontext |
| RMañj, 6, 61.1 |
| guñjācatuṣṭayaṃ cāsya parṇakhaṇḍena dāpayet / | Kontext |
| RMañj, 6, 344.1 |
| icchābhedī dviguñjaḥ syātsitayā saha dāpayet / | Kontext |
| RRS, 8, 4.2 |
| dāpayellubdhadhīr vaidyaḥ sa syād viśvāsaghātakaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 152.2 |
| saghṛtaṃ dāpayetpathyaṃ strīkopāgniśramāṃstyajet // | Kontext |
| ŚdhSaṃh, 2, 12, 212.1 |
| dinānte dāpayetpathyaṃ varjayecchītalaṃ jalam / | Kontext |