| Ă…K, 2, 1, 254.2 |
| vraṇajantujvaraghnaṃ ca śūlodāvartagulmahṛt // | Kontext |
| BhPr, 1, 8, 11.3 |
| viṣadvayakṣayonmādatridoṣajvaraśoṣajit // | Kontext |
| BhPr, 1, 8, 27.1 |
| pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam / | Kontext |
| BhPr, 1, 8, 105.2 |
| hṛllāsakuṣṭhajvarakāmalāśca plīhāmavātau ca garaṃ nihanti // | Kontext |
| BhPr, 1, 8, 159.4 |
| jvarāpasmārakuṣṭhaghnaṃ garbhāśayaviśuddhikṛt // | Kontext |
| BhPr, 2, 3, 19.3 |
| viṣadvayakṣayonmādatridoṣajvaraśoṣajit // | Kontext |
| BhPr, 2, 3, 69.1 |
| pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam / | Kontext |
| BhPr, 2, 3, 73.1 |
| viṣopamaṃ raktavikāravṛndaṃ kṣayaṃ ca kṛcchrāṇi kaphajvaraṃ ca / | Kontext |
| BhPr, 2, 3, 196.2 |
| mṛtyuhṛcca mahāvīryo yogavāhī jvarāpahaḥ // | Kontext |
| BhPr, 2, 3, 201.2 |
| hṛllāsakaṇḍūjvarakāmalāṃśca plīhāmavātau ca garaṃ nihanti // | Kontext |
| KaiNigh, 2, 6.1 |
| doṣatrayakṣayonmādagarodaraviṣajvarān / | Kontext |
| KaiNigh, 2, 43.1 |
| jvarakāsaśvāsavastirogahṛd rasabandhakaḥ / | Kontext |
| KaiNigh, 2, 85.1 |
| hantyapasmārakuṣṭhārśaḥbhagnasvedagrahajvarān / | Kontext |
| KaiNigh, 2, 89.1 |
| śaileyaṃ śītalaṃ rucyaṃ laghu śleṣmajvarāpaham / | Kontext |
| KaiNigh, 2, 94.1 |
| viṣakuṣṭhanakhasvedadaurgandhyāśrograhajvarān / | Kontext |
| KaiNigh, 2, 146.2 |
| kuṣṭhakṣayajvaraharo dehalohakaraḥ smṛtaḥ // | Kontext |
| MPālNigh, 4, 4.1 |
| kāntipradaṃ viṣonmādatridoṣajvaraśoṣajit / | Kontext |
| MPālNigh, 4, 45.2 |
| jvarāpasmārakuṣṭhaghnaṃ garbhāśayaviśodhanam // | Kontext |
| RArṇ, 7, 15.1 |
| jvarasaṃnipātadāridryāṇyapi yannāmakathanamātreṇa / | Kontext |
| RājNigh, 13, 58.2 |
| tridoṣadvaṃdvadoṣotthaṃ jvaraṃ harati sevitam // | Kontext |
| RājNigh, 13, 133.1 |
| dugdhapāṣāṇako rucya īṣaduṣṇo jvarāpahaḥ / | Kontext |
| RCint, 5, 23.1 |
| śuddhagandho haredrogānkuṣṭhamṛtyujvarādikān / | Kontext |
| RCint, 7, 6.1 |
| jvarahṛtsārṣapaṃ romasarṣapāmakaṇācitam / | Kontext |
| RCint, 7, 7.0 |
| jvarādisarvarogaghnaḥ kandaḥ saikatamucyate // | Kontext |
| RCint, 8, 245.1 |
| pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca / | Kontext |
| RCūM, 10, 94.1 |
| līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyād durbhagakṛjjvarān śvayathukaṃ pāṇḍupramehārucim / | Kontext |
| RCūM, 10, 101.1 |
| nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam / | Kontext |
| RCūM, 10, 128.2 |
| yonirogānaśeṣāṃśca viṣamāṃśca jvarānapi / | Kontext |
| RCūM, 10, 146.2 |
| nānārūpān jvarān ugrān āmadoṣaṃ visūcikām // | Kontext |
| RCūM, 11, 66.2 |
| atidurdharahidhmāghnaṃ viṣajvaragadāpaham // | Kontext |
| RCūM, 11, 93.2 |
| mūlāmaśūlajvaraśophahārī kampillako recyagadāpahārī // | Kontext |
| RCūM, 12, 16.1 |
| jvarachardiviṣaśvāsasannipātāgnimāndyanut / | Kontext |
| RCūM, 14, 62.2 |
| jvaraṃ vināśayennÂṝṇāṃ śūlādhmānasamanvitam // | Kontext |
| RCūM, 14, 70.1 |
| tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram / | Kontext |
| RCūM, 14, 121.0 |
| śvāsaṃ kāsaṃ ca kuṣṭhaṃ ca jvaraṃ śūlānvitaṃ tathā // | Kontext |
| RCūM, 14, 159.2 |
| śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakaṃ jvaram // | Kontext |
| RCūM, 14, 215.2 |
| śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām // | Kontext |
| RMañj, 6, 12.1 |
| mahārogāṣṭake kāse jvare śvāse'tisārake / | Kontext |
| RMañj, 6, 35.2 |
| ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā // | Kontext |
| RMañj, 6, 46.2 |
| dviguṃjaṃ madhunā deyaṃ vātajvaranivṛttaye // | Kontext |
| RMañj, 6, 50.2 |
| māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram / | Kontext |
| RMañj, 6, 51.2 |
| dantīkvāthena saṃmardya raso jvaraharaḥ smṛtaḥ // | Kontext |
| RMañj, 6, 53.3 |
| śītabhañjīraso nāma sarvajvaravināśakaḥ // | Kontext |
| RMañj, 6, 56.1 |
| dviguñjaṃ taptatoyena vātaśleṣmajvarāpaham / | Kontext |
| RMañj, 6, 61.2 |
| jvararājaḥ prasiddho'yamaṣṭajvaravināśakaḥ // | Kontext |
| RMañj, 6, 87.1 |
| śītapūrve dāhapūrve viṣame satatajvare / | Kontext |
| RMañj, 6, 90.2 |
| jvarāṅkuśo'yaṃ ravisundarākhyo jvarānnihantyaṣṭavidhān samagrān // | Kontext |
| RMañj, 6, 135.2 |
| agnimāṃdyaṃ jvaraṃ tīvramatisāraṃ ca nāśayet // | Kontext |
| RMañj, 6, 144.3 |
| tridoṣotthamatīsāraṃ sajvaraṃ nāśayeddhruvam // | Kontext |
| RMañj, 6, 157.1 |
| kṣaye jvare'pyarśasi viḍvikāre sāmātisāre'rucipīnase ca / | Kontext |
| RMañj, 6, 173.2 |
| guñjādvayaṃ haratyāśu hikkāṃ kāsaṃ jvaraṃ tathā / | Kontext |
| RMañj, 6, 208.1 |
| vātaśleṣmodbhavānrogānmandāgnigrahaṇījvarān / | Kontext |
| RMañj, 6, 211.1 |
| jvaram aṣṭavidhaṃ hanti sarvaśūleṣu śasyate / | Kontext |
| RPSudh, 3, 44.2 |
| bhakṣitā madhunā sārdhaṃ sarvajvaravināśinī // | Kontext |
| RPSudh, 3, 47.2 |
| daśamūlaśṛtenāpi vātajvaranibarhaṇī // | Kontext |
| RPSudh, 4, 56.1 |
| arśo'jīrṇajvarādīṃśca nihanti ca rasāyanam / | Kontext |
| RPSudh, 5, 28.2 |
| sadyaḥ prāṇavivardhanaṃ jvaraharaṃ sevyaṃ sadā cābhrakam // | Kontext |
| RPSudh, 5, 52.1 |
| jvarānmehāṃśca kāsāṃśca gulmānpañcavidhānapi / | Kontext |
| RPSudh, 5, 100.1 |
| bālānāṃ rogaharaṇaṃ jvarapāṇḍupramehanut / | Kontext |
| RPSudh, 5, 133.1 |
| yonirogāṃśca nārīṇāṃ jvarāṃśca viṣamānapi / | Kontext |
| RPSudh, 6, 27.2 |
| jvaraghnam atihidhmāghnaṃ puṣpāṃjanamihoditam // | Kontext |
| RPSudh, 6, 61.1 |
| kṣaṇādāmajvaraṃ hanti jāte sati virecane / | Kontext |
| RRĂ…, R.kh., 4, 24.1 |
| saptāhānte samuddhṛtya yavamānaṃ jvarāpaham / | Kontext |
| RRĂ…, R.kh., 5, 9.1 |
| śuddho gandho haredrogān kuṣṭhamṛtyujvarādikān / | Kontext |
| RRĂ…, R.kh., 7, 8.1 |
| tālako harate rogān kuṣṭhamṛtyujvarāpahaḥ / | Kontext |
| RRĂ…, R.kh., 9, 51.2 |
| annabhūtam āyasādyaṃ sarvarogajvarāpaham // | Kontext |
| RRS, 2, 62.2 |
| viṣaghno rasarājaśca jvarakuṣṭhakṣayapraṇut // | Kontext |
| RRS, 2, 101.1 |
| līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ / | Kontext |
| RRS, 2, 108.1 |
| nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam / | Kontext |
| RRS, 3, 105.2 |
| atidurdharahidhmāghnaṃ viṣajvaragadāpaham // | Kontext |
| RRS, 3, 129.2 |
| mūlāmaśophajvaraśūlahārī kampillako recyagadāpahārī // | Kontext |
| RRS, 4, 23.1 |
| jvaracchardiviṣaśvāsasaṃnipātāgnimāndyanut / | Kontext |
| RRS, 5, 62.2 |
| rogānupānasahitaṃ jayeddhātugataṃ jvaram / | Kontext |
| RRS, 5, 66.1 |
| tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram / | Kontext |
| RRS, 5, 139.1 |
| lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut / | Kontext |
| RSK, 1, 49.1 |
| rasasya vikṛtau satyāṃ mūrchā hikkā jvaro'ratiḥ / | Kontext |
| RSK, 2, 9.1 |
| tiktaṃ kaṣāyaṃ jvarahṛtsvādupākaṃ balāvaham / | Kontext |
| RSK, 2, 24.1 |
| hanti gulmakṣayājīrṇakāsapāṇḍvāmayajvarān / | Kontext |
| RSK, 2, 48.1 |
| grahaṇīpāṇḍuśophārśojvaragulmapramehakān / | Kontext |
| RSK, 2, 53.1 |
| mṛtastu rasako rūkṣastridoṣaghno jvarāpahaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 43.2 |
| nāgavallīrasaiḥ sārdhaṃ vātapittajvarāpaham // | Kontext |
| ŚdhSaṃh, 2, 12, 44.1 |
| ayaṃ jvarāṃkuśo nāma rasaḥ sarvajvarāpahaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 49.2 |
| māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram // | Kontext |
| ŚdhSaṃh, 2, 12, 58.1 |
| māṣonmitāṃ guṭīṃ kṛtvā dadyātsarvajvare budhaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 76.2 |
| dadyāttathā jvare dhānyaguḍūcīkvāthamāharet // | Kontext |
| ŚdhSaṃh, 2, 12, 116.1 |
| ārdrakasvarasair vāpi jvaraṃ hanti tridoṣajam / | Kontext |
| ŚdhSaṃh, 2, 12, 117.2 |
| viṣamaṃ ca jvaraṃ hanyādvikhyāto'yaṃ jvarāṅkuśaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 238.2 |
| jvaraṃ garamajīrṇaṃ ca jayedrogaharo rasaḥ // | Kontext |