| ÅK, 1, 25, 24.1 | 
	|   lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / | Kontext | 
	| ÅK, 1, 25, 74.2 | 
	|   drute dravyāntarakṣepāllohādyaiḥ kriyate hi yaḥ // | Kontext | 
	| BhPr, 1, 8, 59.1 | 
	|   dravyāntarasya saṃsargātsantyanye'pi guṇā yataḥ / | Kontext | 
	| RArṇ, 7, 18.2 | 
	|   granthāntare'pi kīrtyo 'sau kīrtito bahubhiḥ suraiḥ // | Kontext | 
	| RCūM, 16, 10.1 | 
	|   tasmāllohāntaropetaṃ yuktaṃ ca dhātusattvakaiḥ / | Kontext | 
	| RCūM, 4, 26.1 | 
	|   lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / | Kontext | 
	| RCūM, 4, 76.1 | 
	|   drute dravyāntare kṣepo lohādyaiḥ kriyate hi yaḥ / | Kontext | 
	| RMañj, 4, 31.1 | 
	|   deśāntare śarīre'pi nirviṣaṃ kurute kṣaṇāt / | Kontext | 
	| RRÅ, V.kh., 13, 100.3 | 
	|   abhiṣeko hyayaṃ khyātaḥ kathyate tu matāntaram // | Kontext | 
	| RRÅ, V.kh., 4, 1.1 | 
	|   samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt / | Kontext | 
	| RRS, 11, 129.2 | 
	|   śāstrāntaravinirdiṣṭaḥ kathyate'nyaprakārataḥ // | Kontext | 
	| RRS, 8, 23.1 | 
	|   lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / | Kontext | 
	| RRS, 8, 54.1 | 
	|   drute dravyāntarakṣepo lohādye kriyate hi yaḥ / | Kontext |