| ÅK, 2, 1, 191.2 |
| sattvaṃ sūtakasaṅkāśaṃ vimuñcati na saṃśayaḥ // | Kontext |
| RArṇ, 12, 205.1 |
| kurute garjitaṃ nādaṃ dhūmaṃ jvālāṃ vimuñcati / | Kontext |
| RArṇ, 6, 135.2 |
| piṇḍitaṃ mūkamūṣāyāṃ dhmātaṃ sattvaṃ vimuñcati // | Kontext |
| RArṇ, 7, 19.2 |
| niryāsaṃ ca vimuñcanti tacchilājatu kīrtitam // | Kontext |
| RCūM, 10, 5.1 |
| pinākaṃ pāvakottaptaṃ vimuñcati daloccayam / | Kontext |
| RPSudh, 5, 8.1 |
| pinākaṃ cāgnisaṃtaptaṃ vimuñcati daloccayam / | Kontext |
| RPSudh, 5, 81.2 |
| guṇālpakaṃ bhavatyetat svalpaṃ sattvaṃ vimuñcati // | Kontext |
| RPSudh, 6, 15.2 |
| kṣārairamlaiśca mṛditā dhmātā satvaṃ vimuñcati / | Kontext |
| RRÅ, R.kh., 6, 5.1 |
| nāgaścāgnigataḥ śabdaṃ phūtkāraṃ ca vimuñcati / | Kontext |
| RRÅ, V.kh., 13, 14.1 |
| ityevaṃ ca punaḥ kuryāttridhā sattvaṃ vimuñcati / | Kontext |
| RRÅ, V.kh., 13, 54.2 |
| ruddhvā pātālayaṃtreṇa dhmāte sattvaṃ vimuñcati // | Kontext |
| RRÅ, V.kh., 13, 76.2 |
| tadvaṭīḥ koṣṭhikāyaṃtre dhmāte sattvaṃ vimuñcati // | Kontext |
| RRÅ, V.kh., 13, 78.2 |
| khadirāṃgārasaṃyogāt koṣṭhyāṃ sattvaṃ vimuñcati // | Kontext |
| RRS, 2, 5.1 |
| pinākaṃ pāvakottaptaṃ vimuñcati daloccayam / | Kontext |
| RRS, 2, 154.2 |
| mūkamūṣāgataṃ dhmātaṃ śuddhaṃ sattvaṃ vimuñcati // | Kontext |
| RSK, 1, 4.1 |
| paścimāyāṃ vimuktaṃ tat sūto'bhūt sarvakāryakṛt / | Kontext |
| RSK, 2, 59.2 |
| trīṇi dhmātāni kiṭṭaṃ hi vajrī sattvaṃ vimuñcati // | Kontext |