| ÅK, 1, 25, 36.2 |
| yastato nirgataḥ sāraḥ sattvam ityabhidhīyate // | Kontext |
| RAdhy, 1, 194.1 |
| punarjāritajārye tu vastrān niḥśeṣanirgate / | Kontext |
| RArṇ, 11, 65.1 |
| gālanakriyayā grāse sati niṣpeṣanirgate / | Kontext |
| RArṇ, 12, 190.2 |
| nirgacchanti mahīṃ bhittvā candratoyānyanekadhā // | Kontext |
| RArṇ, 12, 192.2 |
| nirgacchati mahīṃ bhittvā candravṛddhyā vivardhate // | Kontext |
| RCūM, 14, 218.2 |
| śuṣke tu nirgataṃ tailaṃ kṣipennāgakaraṇḍake // | Kontext |
| RCūM, 16, 24.2 |
| sarvo'pi yadi nirgacched garbhe grāsastathā drutaḥ // | Kontext |
| RCūM, 4, 38.2 |
| yastato nirgataḥ sāraḥ sattvamityabhidhīyate // | Kontext |
| RRS, 8, 36.2 |
| yastato nirgataḥ sāraḥ sattvamityabhidhīyate // | Kontext |