| BhPr, 1, 8, 1.1 | 
	| svarṇaṃ rūpyaṃ ca tāmraṃ ca raṅgaṃ yaśadameva ca / | Kontext | 
	| BhPr, 1, 8, 29.1 | 
	| raṅgaṃ vaṅgaṃ trapu proktaṃ tathā piccaṭamityapi / | Kontext | 
	| BhPr, 1, 8, 31.1 | 
	| raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn / | Kontext | 
	| BhPr, 1, 8, 33.1 | 
	| yasadaṃ raṅgasadṛśaṃ rītihetuśca tanmatam / | Kontext | 
	| BhPr, 1, 8, 36.2 | 
	| sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam // | Kontext | 
	| BhPr, 1, 8, 69.2 | 
	| upadhāturbhavetkāṃsyaṃ dvayostaraṇiraṅgayoḥ // | Kontext | 
	| BhPr, 2, 3, 87.0 | 
	| sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam // | Kontext | 
	| KaiNigh, 2, 17.1 | 
	| raṅgaṃ vaṅgaṃ rūpaśaṃkhaṃ nighaṭaṃ piccaṭaṃ sitam / | Kontext | 
	| MPālNigh, 4, 11.2 | 
	| raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn / | Kontext | 
	| MPālNigh, 4, 12.1 | 
	| jasadaṃ raṅkasadṛśaṃ ditihetuśca tanmatam / | Kontext | 
	| MPālNigh, 4, 13.3 | 
	| sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam // | Kontext | 
	| RājNigh, 13, 21.2 | 
	| kurūpyaṃ piccaṭaṃ raṅgaṃ pūtigandhaṃ daśāhvayam // | Kontext | 
	| RCint, 3, 150.1 | 
	| rajjubhir bhekaraṅgādyaiḥ stambhayoḥ sāralauhayoḥ / | Kontext | 
	| RCint, 6, 82.2 | 
	| rogān hanti mṛto nāgaḥ sevyo raṅgo'pi tadguṇaḥ // | Kontext | 
	| RRS, 8, 40.2 | 
	| muktaraṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam // | Kontext |