| RCint, 7, 123.1 | 
	| supakvabhānupatrāṇāṃ rasamādāya dhārayet / | Kontext | 
	| RCūM, 4, 54.2 | 
	| triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam // | Kontext | 
	| RCūM, 9, 17.1 | 
	| uṣṭrikodumbarāśvatthabhānunyagrodhatilvakaḥ / | Kontext | 
	| RMañj, 3, 46.2 | 
	| veṣṭayed bhānupatraiśca cakrākāraṃ tu kārayet // | Kontext | 
	| RRÅ, V.kh., 20, 59.1 | 
	| gaṃdhakaṃ ṭaṃkaṇaṃ tulyaṃ bhānudugdhena peṣayet / | Kontext | 
	| RRÅ, V.kh., 3, 99.1 | 
	| etaddhānyābhrakaṃ mardyaṃ bhānudugdhair dināvadhi / | Kontext | 
	| RRÅ, V.kh., 3, 99.2 | 
	| kṛtvā pūpaṃ bhānupatrairveṣṭitaṃ pācayetpuṭe // | Kontext | 
	| RRÅ, V.kh., 9, 61.2 | 
	| supakvabhānupatraistu liptapatrāṇi veṣṭayet // | Kontext | 
	| RRS, 10, 85.2 | 
	| uṣṭrikodumbarāśvatthabhānunyagrodhatilvakam // | Kontext | 
	| RRS, 8, 44.1 | 
	| triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam / | Kontext |