| ÅK, 1, 25, 72.2 |
| pataṅgīkalkato jātā lohe tāratvahematā // | Kontext |
| RAdhy, 1, 18.2 |
| mṛṇmayāt kañcukāt kuṣṭhaṃ jāyate ca śarīriṇām // | Kontext |
| RAdhy, 1, 19.1 |
| pāṣāṇājjāyate jāḍyaṃ vātastomaś ca vārijāt / | Kontext |
| RAdhy, 1, 115.2 |
| trayodaśe 'hṇi samprāpte jāyate dīpanaṃ śubham // | Kontext |
| RAdhy, 1, 126.1 |
| kāñjike jāyate tu nityaśaḥ / | Kontext |
| RAdhy, 1, 156.1 |
| jīrṇāyāṃ hemarājau ca raktatā jāyate dhruvam / | Kontext |
| RArṇ, 12, 313.3 |
| kālena triguṇenaiva kāṭhinyaṃ tasya jāyate // | Kontext |
| RArṇ, 16, 58.0 |
| tena varṇadvayotkarṣaḥ ṣoḍaśāṃśena jāyate // | Kontext |
| RArṇ, 17, 97.3 |
| niṣeke kriyamāṇe tu jāyate śulvaśodhanam // | Kontext |
| RArṇ, 17, 107.2 |
| tamupāyaṃ pravakṣyāmi mārdavaṃ yena jāyate // | Kontext |
| RArṇ, 17, 114.2 |
| jāyate kharasattvānāṃ dalānāmapi mārdavam // | Kontext |
| RCint, 3, 38.2 |
| dīpanaṃ jāyate tasya rasarājasya cottamam // | Kontext |
| RCint, 3, 202.2 |
| maithunāccalite śukre jāyate prāṇasaṃśayaḥ // | Kontext |
| RCint, 5, 19.2 |
| mardayedghṛtayogena jāyate gandhapiṣṭikā // | Kontext |
| RCint, 6, 7.2 |
| viśudhyati varaṃ kiṃcid varṣavṛddhiśca jāyate // | Kontext |
| RCūM, 10, 36.2 |
| vicitraguṇadīptiśca jāyate bahubhiḥ puṭaiḥ // | Kontext |
| RCūM, 15, 56.2 |
| vegena phaladāyitvaṃ jāyate nātra saṃśayaḥ // | Kontext |
| RMañj, 6, 112.2 |
| ebhiḥ prakāraistāpasya jāyate śamanaṃ param // | Kontext |
| RPSudh, 1, 68.2 |
| anenaiva prakāreṇa dīpanaṃ jāyate dhruvam // | Kontext |
| RPSudh, 3, 65.2 |
| loke kīrtiparaṃparāṃ vitanute dharme matirjāyate prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam // | Kontext |
| RPSudh, 4, 64.2 |
| lepo'pi naiva jāyeta śuddhakāṃtasya lakṣaṇam // | Kontext |
| RRÅ, V.kh., 3, 115.2 |
| cālyam aśvatthadaṇḍena jātaṃ bhasma samuddharet // | Kontext |
| RRÅ, V.kh., 4, 19.1 |
| pādāṃśe gandhake jīrṇe jāyate gandhapiṣṭikā / | Kontext |
| RRÅ, V.kh., 6, 23.1 |
| dinaikaṃ mahiṣīmūtrairjātaṃ golaṃ samuddharet / | Kontext |
| RRS, 4, 73.2 |
| jāyate nātra saṃdeho yogasyāsya prabhāvataḥ // | Kontext |
| RRS, 8, 52.1 |
| pataṅgīkalkato jātā lohe tāre ca hematā / | Kontext |
| RSK, 1, 49.2 |
| kāsaḥ śvāso bhramo moho dāhaḥ kampaśca jāyate // | Kontext |
| ŚdhSaṃh, 2, 12, 74.2 |
| rasāccej jāyate tāpastadā śarkarayā yutam // | Kontext |