| RArṇ, 11, 112.1 |
| tataḥ siddhaṃ vijānīyāt dvaidhaṃ śulvasya dāpayet / | Kontext |
| RArṇ, 12, 299.1 |
| tatsiddhatailenābhyaṅgaṃ mardanaṃ cāpi kārayet / | Kontext |
| RArṇ, 12, 365.2 |
| ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham // | Kontext |
| RArṇ, 12, 369.2 |
| śailavārivarasiddhagolakaṃ sundaraṃ hy amararañjakaṃ śubham // | Kontext |
| RArṇ, 14, 45.2 |
| kārayedguṭikāṃ divyāṃ vajrasiddhena kāñcane // | Kontext |
| RArṇ, 17, 49.2 |
| anena siddhakalkena tārāriṣṭaṃ tu yojayet // | Kontext |
| RArṇ, 17, 157.2 |
| rasasiddhaṃ tu kanakaṃ pakṣaikaṃ sthāpayedbhuvi / | Kontext |
| RArṇ, 17, 160.2 |
| vāpayet siddhasūtena śalākāṃ caiva cālayet // | Kontext |
| RArṇ, 4, 23.1 |
| mantrauṣadhisamāyogāt susiddhaṃ kurute hy ayam / | Kontext |
| RCint, 3, 2.1 |
| vipinauṣadhipākasiddham etadghṛtatailādyapi durnivāravīryam / | Kontext |
| RCint, 3, 119.0 |
| kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati // | Kontext |
| RCint, 3, 174.0 |
| tadanu siddhatailenāplāvya bhasmāvachādanapūrvakam avatārya svāṅgaśaityaparyantam apekṣitavyamiti // | Kontext |
| RCint, 3, 182.1 |
| snigdhaṃ svinnaṃ viriktaṃ yannīrujaṃ siddhabheṣajaiḥ / | Kontext |
| RCint, 6, 55.2 |
| matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam // | Kontext |
| RCint, 8, 195.1 |
| madhvājyābhyāṃ peṣayitvā puṭet tacchuddhaṃ siddhaṃ jāyate dehasiddhyai / | Kontext |
| RCint, 8, 202.1 |
| etatsiddhaṃ tritayaṃ cūrṇitatāmrārdhikaiḥ pṛthagyuktam / | Kontext |
| RCint, 8, 240.2 |
| vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām // | Kontext |
| RCūM, 10, 21.1 |
| evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet / | Kontext |
| RCūM, 10, 35.1 |
| evaṃ siddhāni cābhrāṇi tālena puṭitāni cet / | Kontext |
| RCūM, 10, 46.1 |
| iti siddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane / | Kontext |
| RCūM, 10, 132.1 |
| eraṇḍatailaluṅgāmbusiddhe śudhyati mākṣikam / | Kontext |
| RCūM, 10, 132.2 |
| siddhaṃ ca kadalīkandatoye ca ghaṭikādvayam // | Kontext |
| RCūM, 14, 114.1 |
| etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam / | Kontext |
| RCūM, 14, 119.1 |
| itthaṃ siddhamidaṃ lohaṃ valladvitayasaṃmitam / | Kontext |
| RCūM, 16, 10.2 |
| abhrakakṣārayoḥ siddhaḥ kevalaṃ vapuḥsiddhidaḥ // | Kontext |
| RCūM, 3, 5.1 |
| sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake / | Kontext |
| RCūM, 3, 34.2 |
| daśāṣṭakriyayā siddhe rase 'sau sādhakottamaḥ // | Kontext |
| RCūM, 4, 2.1 |
| ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ / | Kontext |
| RCūM, 4, 49.2 |
| iti siddhaṃ tataḥ sīsaṃ karṣamātrāvaśeṣitam // | Kontext |
| RCūM, 4, 104.1 |
| susiddhabījadhātvādijāraṇena rasasya hi / | Kontext |
| RHT, 14, 9.2 |
| athavā śilayā sūto mākṣikayogena vā siddhaḥ / | Kontext |
| RHT, 17, 8.2 |
| dalasiddhe rasasiddhe vidhāvasau bhavati khalu saphalaḥ // | Kontext |
| RHT, 17, 8.2 |
| dalasiddhe rasasiddhe vidhāvasau bhavati khalu saphalaḥ // | Kontext |
| RHT, 9, 1.2 |
| dvividhaṃ tatpītasitaṃ niyujyate siddhamevaitat // | Kontext |
| RMañj, 1, 11.1 |
| mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ / | Kontext |
| RMañj, 6, 155.1 |
| lohasya pātre paripācitaśca siddho bhavet saṃgrahaṇīkapāṭaḥ / | Kontext |
| RMañj, 6, 342.2 |
| dviguñjaṃ recane siddhaṃ nārāco'yaṃ mahārasaḥ / | Kontext |
| RPSudh, 1, 142.0 |
| siddhasūtena ca samaṃ marditaṃ vedhakṛd bhavet // | Kontext |
| RPSudh, 5, 120.2 |
| nāgārjunena kathitau siddhau śreṣṭharasāvubhau // | Kontext |
| RPSudh, 7, 27.2 |
| siddhaṃ tathā kodravaje śṛte vā vajraṃ viśudhyeddhi viniścitena // | Kontext |
| RRÅ, R.kh., 2, 24.2 |
| dravairdravaiḥ punarmardyaṃ siddho'yaṃ vajrasūtakaḥ // | Kontext |
| RRÅ, R.kh., 4, 30.2 |
| puṭakena bhavetsiddho raso hairaṇyagarbhakaḥ // | Kontext |
| RRÅ, V.kh., 19, 1.2 |
| ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām // | Kontext |
| RRÅ, V.kh., 20, 117.1 |
| guhyākhyaṃ tadbhavetsiddhaṃ grāsaṃ tasyaiva vakṣyate / | Kontext |
| RRÅ, V.kh., 4, 64.2 |
| siddhacūrṇena saṃyuktaṃ tāramāyāti kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 72.1 |
| siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam / | Kontext |
| RRÅ, V.kh., 4, 78.2 |
| sūkṣmacūrṇaṃ kṛtaṃ sarvaṃ siddhacūrṇena saṃyutam // | Kontext |
| RRÅ, V.kh., 4, 85.2 |
| siddhacūrṇena saṃyuktaṃ puṭāntaṃ pūrvavat kṛtam // | Kontext |
| RRÅ, V.kh., 5, 20.1 |
| vedhayetpūrvavat siddhaṃ divyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 6, 38.1 |
| rasakaṃ ṭaṅkaṇaṃ paścātsiddhaṃ pūrvarasaṃ punaḥ / | Kontext |
| RRÅ, V.kh., 7, 71.0 |
| sahasrāṃśena tatsiddhaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 8, 14.2 |
| bhavetṣaṣṭipuṭaiḥ siddhaṃ vaṅgastambhakaraṃ param // | Kontext |
| RRÅ, V.kh., 8, 123.2 |
| tadvacca saptadhā pācyaṃ siddhaṃ kathakena samaṃ samam // | Kontext |
| RRS, 2, 20.3 |
| evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet // | Kontext |
| RRS, 2, 78.1 |
| eraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikam / | Kontext |
| RRS, 2, 78.2 |
| siddhaṃ vā kadalīkandatoyena ghaṭikādvayam / | Kontext |
| RRS, 2, 118.1 |
| elātoyena saṃbhinnaṃ siddhaṃ śuddhimupaiti tat / | Kontext |
| RRS, 5, 179.1 |
| hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati / | Kontext |
| RRS, 7, 4.3 |
| sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake // | Kontext |
| RRS, 7, 36.1 |
| daśāṣṭakriyayā siddho raso'sau sādhakottamaḥ / | Kontext |
| RRS, 8, 2.1 |
| ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ / | Kontext |
| RRS, 8, 87.1 |
| susiddhabījadhātvādijāraṇena rasasya hi / | Kontext |
| RRS, 8, 96.1 |
| siddhadravyasya sūtena kāluṣyādinivāraṇam / | Kontext |
| RSK, 1, 50.2 |
| pibedvā gojale siddhaṃ mūlaṃ karkoṭajaṃ śubham // | Kontext |
| ŚdhSaṃh, 2, 12, 48.1 |
| yadā sphuṭanti dhānyāni tadā siddhaṃ vinirdiśet / | Kontext |
| ŚdhSaṃh, 2, 12, 140.1 |
| dviguñjaṃ recanaṃ siddhaṃ nārāco'yaṃ mahārasaḥ / | Kontext |