| ÅK, 1, 25, 102.1 |
| jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ / | Kontext |
| RCint, 7, 3.1 |
| tatkhalvaṣṭādaśaprakāraṃ bhavati / | Kontext |
| RCūM, 14, 77.1 |
| muṇḍaṃ tīkṣṇaṃ ca kāntaṃ ca triḥprakāramayaḥ smṛtam / | Kontext |
| RPSudh, 1, 70.1 |
| mukhotpādanakaṃ karma prakāro dīpanasya hi / | Kontext |
| RPSudh, 4, 4.2 |
| anye trayaḥ suvarṇasya prakārāḥ santi noditāḥ // | Kontext |
| RPSudh, 6, 9.1 |
| pāṣāṇadhātusattvānāṃ prakārāḥ santyanekaśaḥ / | Kontext |
| RPSudh, 6, 12.1 |
| phullikā khaṭikā tadvat dviprakārā praśasyate / | Kontext |
| RPSudh, 6, 16.1 |
| manaḥśilā triprakārā śyāmā raktā ca khaṇḍikā / | Kontext |
| RRÅ, V.kh., 18, 118.2 |
| triprakārā prakartavyā sāraṇā tu tridhā tridhā // | Kontext |
| RRÅ, V.kh., 18, 180.1 |
| kartavyāstriprakārā vai mukhaṃ baddhvātha bandhayet / | Kontext |
| RRS, 11, 129.2 |
| śāstrāntaravinirdiṣṭaḥ kathyate'nyaprakārataḥ // | Kontext |
| RRS, 8, 85.2 |
| jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ // | Kontext |