| ÅK, 1, 25, 106.2 |
| lepaḥ kṣepaśca kuntaśca śabdākhyo dhūmasaṃjñakaḥ // | Kontext |
| ÅK, 1, 25, 108.1 |
| prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñakaḥ / | Kontext |
| RArṇ, 17, 6.2 |
| tāpyaṃ strīstanyasampiṣṭaṃ krāmaṇaṃ kṣepalepayoḥ // | Kontext |
| RArṇ, 17, 7.2 |
| rasakaṃ tilatailaṃ ca krāmaṇaṃ kṣepalepayoḥ // | Kontext |
| RArṇ, 17, 8.3 |
| rāmaṭhaṃ ca maheśāni krāmaṇaṃ kṣepalepayoḥ // | Kontext |
| RArṇ, 17, 10.2 |
| karṇagaṃ mahiṣasyāpi krāmaṇaṃ kṣepalepayoḥ // | Kontext |
| RCūM, 4, 107.1 |
| lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ / | Kontext |
| RCūM, 4, 108.2 |
| prakṣepaṇaṃ drute lohe vedhaḥ syāt kṣepasaṃjñitaḥ // | Kontext |
| RHT, 17, 3.2 |
| krāmaṇametacchreṣṭhaṃ lepe kṣepe sadā yojyam // | Kontext |
| RHT, 17, 5.2 |
| krāmaṇametatkathitaṃ lepe kṣepe sadā yojyam // | Kontext |
| RPSudh, 1, 143.0 |
| lepavedhastathā kṣepaḥ kuṃtavedhastathaiva ca // | Kontext |
| RRÅ, V.kh., 10, 49.3 |
| krāmakaṃ kṣepalepābhyāṃ vedhakāle niyojayet // | Kontext |
| RRÅ, V.kh., 10, 51.0 |
| piṇḍitaṃ krāmaṇe siddhaṃ kṣepe lepe niyojayet // | Kontext |
| RRS, 8, 90.0 |
| lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ // | Kontext |
| RRS, 8, 92.0 |
| prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñitaḥ // | Kontext |