| ÅK, 1, 26, 204.1 |
| dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham / | Kontext |
| ÅK, 1, 26, 208.2 |
| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham // | Kontext |
| RArṇ, 12, 144.2 |
| vallīvitānabahulā hemavarṇaphalā śubhā // | Kontext |
| RArṇ, 12, 351.2 |
| kumārīrasasaṃghṛṣṭā kṛtaikā guṭikā śubhā / | Kontext |
| RArṇ, 12, 369.2 |
| śailavārivarasiddhagolakaṃ sundaraṃ hy amararañjakaṃ śubham // | Kontext |
| RArṇ, 15, 67.1 |
| pañcadrāvakasaṃyuktāṃ vaṭikāṃ kārayet śubhām / | Kontext |
| RArṇ, 4, 56.1 |
| ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ śubham / | Kontext |
| RājNigh, 13, 31.2 |
| hemopamā śubhā svacchā janyā rītiḥ prakīrtitā // | Kontext |
| RājNigh, 13, 202.2 |
| pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram // | Kontext |
| RCūM, 12, 14.1 |
| haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham / | Kontext |
| RCūM, 12, 60.1 |
| guṇavantyeva ratnāni jātimanti śubhāni ca / | Kontext |
| RPSudh, 1, 1.1 |
| śaśikalākalitaṃ hi śubhānanaṃ śivanidhānamatho ṛṣipūjitam / | Kontext |
| RPSudh, 5, 40.2 |
| khalagodhūmayoścūrṇaiḥ kārayedvaṭakān śubhān // | Kontext |
| RRÅ, V.kh., 1, 23.1 |
| umāmaheśvaropete samṛddhe nagare śubhe / | Kontext |
| RRÅ, V.kh., 1, 44.2 |
| surūpā taruṇī citrā vistīrṇajaghanā śubhā // | Kontext |
| RRÅ, V.kh., 1, 52.3 |
| kṛtvātha praviśecchālāṃ śubhāṃ liptāṃ suvedikām // | Kontext |
| RRÅ, V.kh., 10, 20.2 |
| pakvabījasya vārāṃstrīn rañjitaṃ jāyate śubham // | Kontext |
| RRÅ, V.kh., 10, 24.3 |
| trisaptadhā pakvabījaṃ rañjate jāyate śubham // | Kontext |
| RRÅ, V.kh., 13, 28.3 |
| ruddhvā dhmāte patetsattvaṃ śukasaṃnibhaṃ śubham // | Kontext |
| RRÅ, V.kh., 18, 139.3 |
| caṃdrārke śatavedhī syātkāṃcanaṃ kurute śubham // | Kontext |
| RRÅ, V.kh., 18, 147.3 |
| jāyate rasarājo'yaṃ kurute kanakaṃ śubham // | Kontext |
| RRÅ, V.kh., 18, 177.1 |
| iṃdragopasamākāraṃ tatsvarṇaṃ jāyate śubham / | Kontext |
| RRÅ, V.kh., 19, 36.2 |
| chāyāśuṣkāḥ śubhāḥ protyās tāmrasūtreṇa vai punaḥ // | Kontext |
| RRÅ, V.kh., 19, 46.3 |
| caṇḍāgninā dinaikaṃ tu sindūraṃ jāyate śubham // | Kontext |
| RRÅ, V.kh., 19, 48.0 |
| pūrvavallohapātre tu sindūraṃ jāyate śubham // | Kontext |
| RRÅ, V.kh., 19, 69.2 |
| chāyāśuṣkaṃ bhavettāvadyāvaddhiṃgu śubhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 19, 71.2 |
| ḍhālayetsnukpayomadhye tadvaṅgaṃ jāyate śubham / | Kontext |
| RRÅ, V.kh., 19, 71.3 |
| bhāvayed rajanīmadhye tadbaṃgaṃ jāyate śubham // | Kontext |
| RRÅ, V.kh., 2, 19.1 |
| gṛhītvātha śubhaṃ vajraṃ vyāghrīkandodare kṣipet / | Kontext |
| RRÅ, V.kh., 20, 48.2 |
| tato godhūmacūrṇaṃ tu kṣiptvā kuryādvaṭīḥ śubhāḥ // | Kontext |
| RRÅ, V.kh., 20, 104.2 |
| drutasya śatabhāgena tattāraṃ jāyate śubham // | Kontext |
| RRÅ, V.kh., 6, 55.1 |
| tatastīvrāgninā dhāmyaṃ jāyate kāñcanaṃ śubham / | Kontext |
| RRÅ, V.kh., 9, 99.2 |
| evaṃ catuḥpuṭaiḥ pakvaṃ mriyate hāṭakaṃ śubham // | Kontext |
| RRS, 10, 34.2 |
| dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham // | Kontext |
| RRS, 10, 39.1 |
| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham / | Kontext |
| RRS, 4, 14.2 |
| khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // | Kontext |
| RRS, 4, 21.1 |
| haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham / | Kontext |
| RRS, 4, 24.2 |
| karṇikāraprasūnābhaṃ masṛṇaṃ śubhamaṣṭadhā // | Kontext |
| RRS, 4, 66.1 |
| guṇavannavaratnāni jātimanti śubhāni ca / | Kontext |
| RRS, 4, 68.3 |
| ratnatulyaprabhā laghvī dehalohakarī śubhā // | Kontext |
| RSK, 1, 50.2 |
| pibedvā gojale siddhaṃ mūlaṃ karkoṭajaṃ śubham // | Kontext |