ÅK, 1, 25, 114.1 |
sadāgniyutacullyantaḥkṣepaḥ saṃnyāsa ucyate / | Kontext |
ÅK, 1, 25, 114.2 |
dvāvetau svedasaṃnyāsau rasarājasya niścitam // | Kontext |
RCūM, 15, 33.1 |
mardanasvedasaṃnyāsaiḥ śudhyatīti dineśvaraḥ / | Kontext |
RCūM, 15, 54.1 |
bhālukiḥ svedasaṃnyāsau diṣṭavānniyamāt param / | Kontext |
RCūM, 15, 57.1 |
kṣārāmlalavaṇaiḥ sārddhaṃ saṃnyāsājjāyate tathā / | Kontext |
RCūM, 4, 114.2 |
sadāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate // | Kontext |
RCūM, 4, 115.1 |
dvāvetau svedasaṃnyāsau rasarājasya niścitam / | Kontext |
RRS, 8, 98.2 |
mandāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate // | Kontext |
RRS, 8, 99.1 |
dvāvetau svedasaṃnyāsau rasarājasya niścitam / | Kontext |