| ÅK, 1, 26, 18.2 |
| caturaṅgulavistārā nimnayā dṛḍhabaddhayā // | Kontext |
| BhPr, 1, 8, 196.1 |
| yasmingośṛṅgake baddhe dugdhaṃ bhavati lohitam / | Kontext |
| BhPr, 2, 3, 35.2 |
| rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi // | Kontext |
| BhPr, 2, 3, 153.1 |
| tanmadhye nikṣipet sūtaṃ baddhvā tattridinaṃ pacet / | Kontext |
| RAdhy, 1, 73.1 |
| kāṣṭhe vastraṃ ca badhnīyān na spṛśetkāñjikaṃ yathā / | Kontext |
| RAdhy, 1, 90.2 |
| kṣiptvāsye cīvaraṃ baddhvā channaṃ koḍīyakena ca // | Kontext |
| RAdhy, 1, 109.1 |
| baddhvā pidhāya saptāhaṃ haṭhāgniṃ jvālayed adhaḥ / | Kontext |
| RAdhy, 1, 143.2 |
| badhyate svagṛhāntastho yathā cauro 'ticañcalaḥ // | Kontext |
| RArṇ, 14, 50.2 |
| bhūrjapattre niveśyātha baddhvā vastreṇa poṭalīm / | Kontext |
| RCūM, 5, 3.2 |
| rasapoṭṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi // | Kontext |
| RCūM, 5, 18.2 |
| caturaṅgulavistāranimnayā dṛḍhabaddhayā // | Kontext |
| RKDh, 1, 1, 27.2 |
| rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi // | Kontext |
| RPSudh, 1, 34.1 |
| guṇena kāṣṭhakhaṇḍe vai baddhāṃ tu rasapoṭalīm / | Kontext |
| RRS, 9, 4.2 |
| baddhvā tu svedayedetaddolāyantramiti smṛtam // | Kontext |