| BhPr, 1, 8, 123.1 | 
	|   abhramuttaraśailotthaṃ bahusattvaṃ guṇādhikam / | Kontext | 
	| BhPr, 1, 8, 131.1 | 
	|   harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām / | Kontext | 
	| RArṇ, 7, 52.2 | 
	|   sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // | Kontext | 
	| RājNigh, 13, 165.2 | 
	|   avyaṅgaṃ bahuraṅgaṃ śṛṅgāri marakataṃ śubhaṃ bibhṛyāt // | Kontext | 
	| RājNigh, 13, 218.2 | 
	|   yāś ceha santi khalu saṃskṛtayas tadetan bahuvistarabhītibhāgbhiḥ // | Kontext | 
	| RCint, 3, 54.2 | 
	|   yathā syājjāraṇā bahvī tathā syādguṇado rasaḥ // | Kontext | 
	| RCint, 3, 227.1 | 
	|   kūpībhiḥ pātayadhvaṃ bahu bahulayavakṣāramambho hi kalpyam / | Kontext | 
	| RCint, 8, 104.2 | 
	|   subahuprayogadoṣād ūrdhvaṃ ca palatrayodaśakāt // | Kontext | 
	| RHT, 3, 27.1 | 
	|   itthamanekadoṣairbahuśramairgaganacāraṇaṃ matvā / | Kontext | 
	| RHT, 4, 12.1 | 
	|   bahugambhīraṃ dhmāto varṣati meghaḥ suvarṇadhārābhiḥ / | Kontext | 
	| RMañj, 6, 241.1 | 
	|   balino bahudoṣasya vayaḥsthasya śarīriṇaḥ / | Kontext | 
	| RPSudh, 2, 53.1 | 
	|   milatyeva na saṃdehaḥ kimanyair bahubhāṣitaiḥ / | Kontext | 
	| RPSudh, 6, 3.1 | 
	|   dalākhyaṃ tālakaṃ tacca bahusatvaṃ rasāyanam / | Kontext | 
	| RRĂ…, V.kh., 8, 1.2 | 
	|   takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet // | Kontext | 
	| RRS, 3, 153.2 | 
	|   evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // | Kontext | 
	| RSK, 1, 51.1 | 
	|   yatrāgāre rasādhīśaḥ pūjyate bahubhaktitaḥ / | Kontext |