| BhPr, 2, 3, 37.2 |
| pidhāya pacyate yatra tadyantraṃ svedanaṃ smṛtam // | Kontext |
| RAdhy, 1, 73.2 |
| pihitāyāṃ tathā sthālyāṃ mṛdvagnir jvālayedadhaḥ // | Kontext |
| RAdhy, 1, 109.1 |
| baddhvā pidhāya saptāhaṃ haṭhāgniṃ jvālayed adhaḥ / | Kontext |
| RAdhy, 1, 278.2 |
| pidadhyātkarpareṇāsyaṃ madhye vahniṃ kṣipettataḥ // | Kontext |
| RājNigh, 13, 149.1 |
| dvichāyam abhrapihitaṃ karkaśaśarkarilaṃ bhinnadhūmraṃ ca / | Kontext |
| RCint, 3, 88.1 |
| aticipiṭapātryā pidhāya saṃlipya vahninā yojyaḥ / | Kontext |
| RCint, 3, 88.3 |
| aticipiṭalohapātryā pidhāya saṃlipya vahninā yojyaḥ // | Kontext |
| RCūM, 11, 36.2 |
| sthālyāṃ kṣiptvā pidadhyācca mallena chidrayoginā // | Kontext |
| RCūM, 5, 73.1 |
| adhaḥśikhena pūrvoktapidhānena pidhāya ca / | Kontext |
| RHT, 18, 33.2 |
| madhye sūtaṃ muktvā laghutarapuṭayogataḥ pihitā // | Kontext |
| RKDh, 1, 1, 62.2 |
| pidhāya pātrāntarato madhye svalpakacolake // | Kontext |
| RKDh, 1, 1, 148.8 |
| balimadhyagataṃ kumudīnihitaṃ caṣakeṇa bhṛśaṃ pidadhīta tataḥ // | Kontext |
| RRĂ…, V.kh., 6, 73.1 |
| marditaṃ vajramūṣāyāṃ ruddhvā vaktraṃ pidhāya ca / | Kontext |
| RRS, 9, 5.2 |
| pidhāya pacyate yatra svedanīyantramucyate // | Kontext |
| RRS, 9, 20.1 |
| sthālikāyāṃ pidhāyordhvaṃ sthālīmanyāṃ dṛḍhāṃ kuru / | Kontext |