| BhPr, 1, 8, 83.1 |
| sauvarṇaṃ tu japāpuṣpavarṇaṃ bhavati tadrasāt / | Kontext |
| BhPr, 1, 8, 85.1 |
| lauhaṃ jaṭāyupakṣābhaṃ tattiktaṃ lavaṇaṃ bhavet / | Kontext |
| BhPr, 1, 8, 97.3 |
| vaṅgena kuṣṭhaṃ bhujagena ṣaṇḍho bhavedato'sau pariśodhanīyaḥ // | Kontext |
| BhPr, 1, 8, 196.1 |
| yasmingośṛṅgake baddhe dugdhaṃ bhavati lohitam / | Kontext |
| BhPr, 2, 3, 77.3 |
| evaṃ daśapuṭaiḥ pakvaṃ vaṅgaṃ bhavati māritam // | Kontext |
| BhPr, 2, 3, 85.1 |
| yāmaikena bhavedbhasma tattulyā syānmanaḥśilā / | Kontext |
| BhPr, 2, 3, 98.2 |
| yāmadvayādbhaveduṣṇaṃ dhānyarāśau nyasettataḥ // | Kontext |
| BhPr, 2, 3, 133.1 |
| bhavetkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet / | Kontext |
| BhPr, 2, 3, 156.2 |
| svedāttīvro bhavetsūto mardanācca sunirmalaḥ // | Kontext |
| BhPr, 2, 3, 167.2 |
| evaṃ kadarthitaḥ sūtaḥ ṣaṇḍho bhavati niścitam // | Kontext |
| BhPr, 2, 3, 168.1 |
| bahvauṣadhikaṣāyeṇa sveditaḥ sa balī bhavet / | Kontext |
| BhPr, 2, 3, 244.2 |
| taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā // | Kontext |
| BhPr, 2, 3, 256.1 |
| guṇahīnaṃ bhavedvarṣād ūrdhvaṃ tadrūpamauṣadham / | Kontext |
| RAdhy, 1, 24.2 |
| mahīyān iha loke syātparatra svargabhāg bhavet // | Kontext |
| RAdhy, 1, 41.2 |
| itthaṃ dvādaśabhir doṣairmuktaḥ śuddho bhaved rasaḥ // | Kontext |
| RAdhy, 1, 96.2 |
| pakṣachinno bhaven nūnam oṣadhyā puṇyapākataḥ // | Kontext |
| RAdhy, 1, 112.1 |
| mardanamūrchanapātaiḥ kadarthito bhavati mandavīryastu / | Kontext |
| RAdhy, 1, 113.3 |
| svinnastryahe tuṣajale'thabhavetsudīptaḥ // | Kontext |
| RAdhy, 1, 128.2 |
| dvitīye kākaviṣṭhābhaṃ tṛtīye tailako bhavet // | Kontext |
| RAdhy, 1, 137.2 |
| daśavarṇaṃ bhaveddhema kathitaṃ rasavedibhiḥ // | Kontext |
| RAdhy, 1, 172.2 |
| hīrake 'nnapathe jīrṇe sarvavyāpī bhavedrasaḥ // | Kontext |
| RAdhy, 1, 175.2 |
| tataḥ koṭiguṇe jīrṇe śaṅkhavedhī bhavedrasaḥ // | Kontext |
| RAdhy, 1, 229.1 |
| vidhinā hi ca tenaivaṃ pattraṃ phāḍītrayaṃ bhavet / | Kontext |
| RAdhy, 1, 239.2 |
| tāmraśeṣaṃ bhavedyāvadrājirmākṣīkajā matā // | Kontext |
| RAdhy, 1, 262.2 |
| tallohaṃ dravarūpaṃ syāttannāmnaiva drutirbhavet // | Kontext |
| RAdhy, 1, 323.2 |
| kṣiptvādho jvālayettāvadyāvattailopamo bhavet // | Kontext |
| RAdhy, 1, 333.2 |
| tithivarṇaṃ bhaveddhema niścitaṃ naiṣa saṃśayaḥ // | Kontext |
| RAdhy, 1, 364.1 |
| nālikerajalābho'bhūtpītatoyo hi gandhakaḥ / | Kontext |
| RAdhy, 1, 368.1 |
| gālitā viṃśatiḥ svarṇaṃ bhaveyustithivarṇakam / | Kontext |
| RAdhy, 1, 392.2 |
| satvabhūtāśca te sarve grāhyāḥ kāryavivarjitāḥ // | Kontext |
| RAdhy, 1, 401.2 |
| ṣoṭo'bhūttālarūpyo'yaṃ catuḥṣaṣṭipravedhakaḥ // | Kontext |
| RAdhy, 1, 403.1 |
| udgacchanti navā dantāḥ keśāḥ kṛṣṇā bhavanti ca / | Kontext |
| RAdhy, 1, 405.2 |
| atīvāmlaṃ bhavettacca hyatītaiḥ saptavāsaraiḥ // | Kontext |
| RAdhy, 1, 407.1 |
| prakṣipyolūkhale kuṭṭayan yāmadhānyābhrakaṃ bhavet / | Kontext |
| RAdhy, 1, 456.2 |
| palitaṃ mūlato yāti kṛṣṇāḥ keśā bhavanti ca // | Kontext |
| RArṇ, 1, 52.2 |
| yāvajjanmasahasraṃ tu sa bhavedduḥkhapīḍitaḥ // | Kontext |
| RArṇ, 10, 31.2 |
| viṣeṇa saviṣaṃ vidyāt vahnau kuṣṭhī bhavennaraḥ / | Kontext |
| RArṇ, 10, 54.2 |
| tadrasairmarditaḥ pātyaḥ saptadhā nirmalo bhavet // | Kontext |
| RArṇ, 10, 55.2 |
| vaṅganāgau parityajya śuddho bhavati sūtakaḥ // | Kontext |
| RArṇ, 10, 58.1 |
| rasaṃ niyāmake dadyāt tejasvī nirmalo bhavet / | Kontext |
| RArṇ, 11, 47.2 |
| sa khalvevaṃ careddevi garbhadrāvī bhavedrasaḥ // | Kontext |
| RArṇ, 11, 52.1 |
| catuḥṣaṣṭyaṃśake grāse daṇḍadhārī bhavedrasaḥ / | Kontext |
| RArṇ, 11, 53.1 |
| grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet / | Kontext |
| RArṇ, 11, 53.2 |
| grāsena tu caturthena dadhimaṇḍasamo bhavet // | Kontext |
| RArṇ, 11, 54.1 |
| pañcame carite grāse navanītasamo bhavet / | Kontext |
| RArṇ, 11, 57.2 |
| nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet / | Kontext |
| RArṇ, 11, 58.2 |
| nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet / | Kontext |
| RArṇ, 11, 65.2 |
| sa bhaveddaṇḍadhārī ca jīrṇagrāsastathā rasaḥ // | Kontext |
| RArṇ, 11, 70.2 |
| samajīrṇābhrakaḥ sūtaḥ śatavedhī bhavet priye // | Kontext |
| RArṇ, 11, 71.2 |
| caturguṇe lakṣavedhī sa bhaved bhūcaro rasaḥ // | Kontext |
| RArṇ, 11, 72.2 |
| āyustu ṣaḍguṇe viṣṇoḥ koṭivedhī bhavedrasaḥ // | Kontext |
| RArṇ, 11, 93.2 |
| gandhanāgaṃ yadā jīrṇaṃ tadā baddho bhavedrasaḥ / | Kontext |
| RArṇ, 11, 97.2 |
| saptaśṛṅkhalikāyogāt koṭivedhī bhavedrasaḥ // | Kontext |
| RArṇ, 11, 102.2 |
| rāgajīrṇastu deveśi liṅgākāro bhavedrasaḥ // | Kontext |
| RArṇ, 11, 124.1 |
| evaṃ caturguṇe jīrṇe sūtako balavān bhavet / | Kontext |
| RArṇ, 11, 128.2 |
| tāvattaṃ mardayet prājño yāvat karma dṛḍhaṃ bhavet // | Kontext |
| RArṇ, 11, 133.1 |
| anena kramayogena hy ekādaśaguṇaṃ bhavet / | Kontext |
| RArṇ, 11, 138.2 |
| puṭena mārayedetadindragopanibhaṃ bhavet // | Kontext |
| RArṇ, 11, 140.2 |
| dhūmavedhī bhaveddevi punaḥ sāritajāritaḥ // | Kontext |
| RArṇ, 11, 147.2 |
| anena kramayogena koṭivedhī bhavedrasaḥ // | Kontext |
| RArṇ, 11, 152.2 |
| dhūmāvalokavedhī syāt bhavennirvāṇado rasaḥ // | Kontext |
| RArṇ, 11, 155.1 |
| same tu pannage jīrṇe daśavedhī bhavedrasaḥ / | Kontext |
| RArṇ, 11, 157.2 |
| tadvādameti deveśi koṭivedhī bhavedrasaḥ // | Kontext |
| RArṇ, 11, 175.0 |
| jāraṇātriguṇāt sūto bhavejjambūphalaprabhaḥ // | Kontext |
| RArṇ, 11, 176.3 |
| evaṃ dvādaśavārāṃstu sudhmātaṃ rañjitaṃ bhavet // | Kontext |
| RArṇ, 11, 178.3 |
| kalkena liptaṃ puṭitaṃ bījaṃ garbhe drutaṃ bhavet // | Kontext |
| RArṇ, 11, 182.3 |
| karṣvanalena vipacet yāvattat cūrṇitaṃ bhavet // | Kontext |
| RArṇ, 11, 184.2 |
| taṃ nāgaṃ dhamayedevaṃ saptadhā hemavadbhavet // | Kontext |
| RArṇ, 11, 187.3 |
| tutthena saṃyutenaitannāgābhraṃ dvaṃdvitaṃ bhavet // | Kontext |
| RArṇ, 12, 7.2 |
| samajīrṇe rase devi śatavedhī bhavedrasaḥ // | Kontext |
| RArṇ, 12, 9.2 |
| gandhake samajīrṇe 'smin śatavedhī raso bhavet // | Kontext |
| RArṇ, 12, 14.2 |
| lepamātreṇa tenaiva catuḥṣaṣṭitamo bhavet // | Kontext |
| RArṇ, 12, 19.2 |
| ardhamāsaprayogeṇa pratyakṣo'yaṃ bhavet priye // | Kontext |
| RArṇ, 12, 39.2 |
| dvipadīrajasā sārdhaṃ niḥsattvaḥ pannago bhavet // | Kontext |
| RArṇ, 12, 40.2 |
| tāre tāmre'pi vā devi koṭivedhī bhavedrasaḥ // | Kontext |
| RArṇ, 12, 80.3 |
| kālikārahitaḥ sūtastadā bhavati pārvati // | Kontext |
| RArṇ, 12, 87.2 |
| bhakṣite tolakaikena sparśavedhī bhavennaraḥ // | Kontext |
| RArṇ, 12, 93.2 |
| mārayet pannagaṃ devi śakragopanibhaṃ bhavet // | Kontext |
| RArṇ, 12, 102.0 |
| bhakṣayet taṃ rasaṃ prājñaḥ ṣaṇmāsādamaro bhavet // | Kontext |
| RArṇ, 12, 109.3 |
| tasyā mūle tu nikṣiptaṃ kṣīraṃ raktaṃ bhavet priye // | Kontext |
| RArṇ, 12, 118.2 |
| āvartitaṃ bhaved yāvaj jāmbūnadasamaprabham // | Kontext |
| RArṇ, 12, 135.2 |
| kṣīramadhyasthitaṃ kṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt // | Kontext |
| RArṇ, 12, 136.2 |
| dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 12, 137.1 |
| raktāmbaradharo bhūtvā raktamālyānulepanaḥ / | Kontext |
| RArṇ, 12, 139.2 |
| ekaviṃśativāreṇa śulvaṃ śuddhaṃ bhaviṣyati // | Kontext |
| RArṇ, 12, 142.0 |
| raktacitrakasaṃyukto raso'pi sarvado bhavet // | Kontext |
| RArṇ, 12, 147.2 |
| prativāpe niṣiñcet tat hema tāmrasamaṃ bhavet // | Kontext |
| RArṇ, 12, 171.0 |
| toyamadhye vinikṣipya guṭikā vajravad bhavet // | Kontext |
| RArṇ, 12, 176.2 |
| taddrutaṃ kāñcanaṃ divyaṃ bhavellakṣaṇasaṃyutam // | Kontext |
| RArṇ, 12, 195.3 |
| saptarātraprayogeṇa candravannirmalo bhavet // | Kontext |
| RArṇ, 12, 196.2 |
| ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ // | Kontext |
| RArṇ, 12, 224.1 |
| athavā bhāvayettattu yāvaccūrṇaṃ tu tadbhavet / | Kontext |
| RArṇ, 12, 228.4 |
| andhamūṣāgataṃ dhmātaṃ nirbījaṃ kanakaṃ bhavet // | Kontext |
| RArṇ, 12, 255.2 |
| mardayet khallapāṣāṇe naṣṭapiṣṭaṃ bhavettataḥ // | Kontext |
| RArṇ, 12, 257.1 |
| antardhānaṃ kṣaṇādgacchet vidyādharapatirbhavet / | Kontext |
| RArṇ, 12, 274.1 |
| tanmukhe dhārayenmāsaṃ vajrakāyo bhavennaraḥ / | Kontext |
| RArṇ, 12, 276.3 |
| bhuktvā jīvet kalpaśataṃ vaiṣṇavāyur bhavennaraḥ // | Kontext |
| RArṇ, 12, 302.2 |
| māsenaikena deveśi naṣṭapiṣṭaṃ bhaviṣyati // | Kontext |
| RArṇ, 12, 303.0 |
| māsamātraṃ samaśnīyāt sa bhavedajarāmaraḥ // | Kontext |
| RArṇ, 12, 311.3 |
| kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ // | Kontext |
| RArṇ, 12, 330.3 |
| kṣipecchailāmbumadhyasthaṃ gulikā vajravadbhavet // | Kontext |
| RArṇ, 12, 343.2 |
| naṣṭacchāyo bhavet so 'yamadṛśyo devadānavaiḥ // | Kontext |
| RArṇ, 12, 349.3 |
| yanmukhe caiva tadgolaṃ sa sarvarañjako bhavet // | Kontext |
| RArṇ, 12, 353.2 |
| akṣayo hy ajaraścaiva bhavettena mahābalaḥ / | Kontext |
| RArṇ, 12, 381.2 |
| taṃ khoṭaṃ dhārayedvaktre adṛśyo bhavati dhruvam // | Kontext |
| RArṇ, 13, 14.2 |
| bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ / | Kontext |
| RArṇ, 13, 22.1 |
| śatavedhī bhavet so'yamāratāre ca śulvake / | Kontext |
| RArṇ, 13, 23.2 |
| sahasravedhī sa bhavet nātra kāryā vicāraṇā // | Kontext |
| RArṇ, 14, 33.2 |
| navamāsaṃ tu vaktrasthā sa bhavedvyāpako naraḥ // | Kontext |
| RArṇ, 14, 36.1 |
| svacchandagamano bhūtvā viśvarūpo bhavennaraḥ / | Kontext |
| RArṇ, 14, 36.1 |
| svacchandagamano bhūtvā viśvarūpo bhavennaraḥ / | Kontext |
| RArṇ, 14, 40.1 |
| vajrabaddho bhavet siddho devadānavadurjayaḥ / | Kontext |
| RArṇ, 14, 42.1 |
| dhmātaḥ khoṭo bhavatyāśu śodhitaḥ kācaṭaṅkaṇaiḥ / | Kontext |
| RArṇ, 14, 50.3 |
| svedayeddevadeveśi yāvadbhavati golakam // | Kontext |
| RArṇ, 14, 58.1 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt / | Kontext |
| RArṇ, 14, 61.1 |
| saṃvatsaraprayogeṇa hy ayutāyur bhavennaraḥ / | Kontext |
| RArṇ, 14, 62.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 64.2 |
| rañjayet saptavārāṇi bhavet kuṅkumasaṃnibham // | Kontext |
| RArṇ, 14, 67.1 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt / | Kontext |
| RArṇ, 14, 71.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 77.3 |
| mardayenmadhyamāmlena golakaṃ bhavati kṣaṇāt // | Kontext |
| RArṇ, 14, 84.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 96.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 101.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 103.1 |
| taptakhalle tu saṃmardya golako bhavati kṣaṇāt / | Kontext |
| RArṇ, 14, 108.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 109.2 |
| mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt // | Kontext |
| RArṇ, 14, 114.0 |
| mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt // | Kontext |
| RArṇ, 14, 124.2 |
| siddhaṃ bhasma bhavellohaśalākena ca cālayet // | Kontext |
| RArṇ, 14, 133.0 |
| mardyamānaṃ prayatnena golakaṃ bhavati kṣaṇāt // | Kontext |
| RArṇ, 14, 154.2 |
| susūkṣmā rajakā bhūtvā hy ekībhāvaṃ vrajanti te // | Kontext |
| RArṇ, 15, 3.1 |
| naṣṭapiṣṭaṃ ca śuṣkaṃ ca dhmātaṃ khoṭo bhavet priye / | Kontext |
| RArṇ, 15, 10.2 |
| sudhmātā mūkamūṣāyāṃ khoṭo bhavati cākṣayaḥ // | Kontext |
| RArṇ, 15, 15.2 |
| ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ // | Kontext |
| RArṇ, 15, 19.2 |
| bhavedagnisaho devi tato rasavaro bhavet // | Kontext |
| RArṇ, 15, 19.2 |
| bhavedagnisaho devi tato rasavaro bhavet // | Kontext |
| RArṇ, 15, 20.0 |
| sparśavedhī bhavet sūtaḥ koṭivedhī mahārasaḥ // | Kontext |
| RArṇ, 15, 22.2 |
| ekatra mardayet khalle cūrṇaṃ ca bhavati dvayam // | Kontext |
| RArṇ, 15, 24.0 |
| dhamettaccāndhamūṣāyāṃ yāvat khoṭo bhaviṣyati // | Kontext |
| RArṇ, 15, 27.1 |
| dhamettad andhamūṣāyāṃ yāvat khoṭo bhaviṣyati / | Kontext |
| RArṇ, 15, 29.1 |
| svedayejjārayeccaiva tato vahnisaho bhavet / | Kontext |
| RArṇ, 15, 40.2 |
| dinamekamidaṃ devi mardayitvā mṛto bhavet // | Kontext |
| RArṇ, 15, 48.3 |
| mardayecchāgaraktena dhmātaṃ khoṭo bhavet priye // | Kontext |
| RArṇ, 15, 53.1 |
| tatra sthito rasendro'yaṃ khoṭo bhavati śobhanaḥ / | Kontext |
| RArṇ, 15, 54.1 |
| tena nāgaśatāṃśena śulvaṃ raktanibhaṃ bhavet / | Kontext |
| RArṇ, 15, 58.1 |
| andhayitvā dhameddevi khoṭo bhavati śobhanaḥ / | Kontext |
| RArṇ, 15, 58.2 |
| tena khoṭaśatāṃśena viddho nāgo'ruṇo bhavet // | Kontext |
| RArṇ, 15, 59.1 |
| tena nāgena viddhaṃ tu śulvaṃ guñjānibhaṃ bhavet / | Kontext |
| RArṇ, 15, 62.1 |
| tanmadhye tu sthitaṃ dhmātaṃ khoṭo bhavati śobhanaḥ / | Kontext |
| RArṇ, 15, 64.1 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ / | Kontext |
| RArṇ, 15, 68.1 |
| dhamet khoṭo bhavecchvetaḥ kācaṭaṅkaṇayogataḥ / | Kontext |
| RArṇ, 15, 73.1 |
| naṣṭapiṣṭaṃ ca tat śulvaṃ dhmātaṃ khoṭo bhavettataḥ / | Kontext |
| RArṇ, 15, 75.1 |
| naṣṭapiṣṭaṃ ca tacchulvaṃ dhmātaṃ khoṭo bhavettataḥ / | Kontext |
| RArṇ, 15, 76.1 |
| candrārkaṣoḍaśāṃśena viddhaṃ bhavati kāñcanam / | Kontext |
| RArṇ, 15, 81.2 |
| catuḥpale tu rudratvam īśaḥ pañcapale bhavet // | Kontext |
| RArṇ, 15, 82.0 |
| ṣaṭpale bhakṣite devi sadāśivatanurbhavet // | Kontext |
| RArṇ, 15, 106.3 |
| saṃvatsaraprayogeṇa sahasrāyurbhavennaraḥ // | Kontext |
| RArṇ, 15, 108.1 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ / | Kontext |
| RArṇ, 15, 114.3 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 15, 118.2 |
| mahāvahnigataṃ dhmātaṃ khoṭo bhavati sūtakam // | Kontext |
| RArṇ, 15, 120.2 |
| anena kramayogeṇa koṭivedhī bhavedrasaḥ // | Kontext |
| RArṇ, 15, 123.0 |
| dhamayet khadirāṅgāraiḥ khoṭo bhavati cākṣayaḥ // | Kontext |
| RArṇ, 15, 124.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 15, 130.3 |
| varṣeṇaikena sa bhavet valīpalitavarjitaḥ // | Kontext |
| RArṇ, 15, 135.2 |
| dattvā laghupuṭaṃ devi khoṭo bhavati śobhanaḥ // | Kontext |
| RArṇ, 15, 137.2 |
| pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ // | Kontext |
| RArṇ, 15, 145.1 |
| bhakṣaṇādeva sūtasya divyadeho bhavennaraḥ / | Kontext |
| RArṇ, 15, 152.0 |
| tato laghupuṭaṃ dattvā dhmātaḥ khoṭo bhavet priye // | Kontext |
| RArṇ, 15, 155.1 |
| pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ / | Kontext |
| RArṇ, 15, 157.2 |
| pūrvavat piṣṭikāyogāt khoṭo bhavati śobhanaḥ // | Kontext |
| RArṇ, 15, 205.2 |
| evaṃ saṃrañjitaḥ sūtaḥ śarīradhanakṛd bhavet // | Kontext |
| RArṇ, 16, 5.2 |
| anena kramayogeṇa mṛtaḥ sūto bhaveddrutaḥ // | Kontext |
| RArṇ, 16, 25.1 |
| itthaṃ śuddho bhavet sūtaḥ cintāmaṇiriva svayam / | Kontext |
| RArṇ, 16, 41.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 16, 46.2 |
| rañjayet saha hemnā tu bhavet kuṅkumasannibham // | Kontext |
| RArṇ, 16, 60.2 |
| sārayet sāraṇāyantre khoṭo bhavati sūtakaḥ // | Kontext |
| RArṇ, 16, 61.3 |
| pācayenmṛnmaye pātre bhavet kuṅkumasannibham // | Kontext |
| RArṇ, 16, 68.2 |
| punarapi śatavārānevameva krameṇa bhavati ca rasarājaḥ koṭivedhī krameṇa // | Kontext |
| RArṇ, 16, 91.2 |
| mardayet khallapāṣāṇe yāvanniścetanaṃ bhavet // | Kontext |
| RArṇ, 16, 98.1 |
| ahorātraṃ trirātraṃ vā cūrṇaṃ bhavati śobhanam / | Kontext |
| RArṇ, 16, 107.0 |
| antarbahiśca baddhāste dharmaśuddhā bhavanti te // | Kontext |
| RArṇ, 16, 108.3 |
| purāṇakā bhavantyāśu dharmakāmārthamokṣadāḥ // | Kontext |
| RArṇ, 17, 3.3 |
| dīrghasaṃdaṃśanenaiva prakṣipet sāritaṃ bhavet // | Kontext |
| RArṇ, 17, 5.2 |
| anena vidhinā devi bhaveddvedhā tu vedhakaḥ // | Kontext |
| RArṇ, 17, 21.2 |
| hemabhāgaikasaṃyuktaṃ drutaṃ hemāṣṭakaṃ bhavet // | Kontext |
| RArṇ, 17, 24.0 |
| tattāre triguṇe vyūḍhaṃ nirbījaṃ kanakaṃ bhavet // | Kontext |
| RArṇ, 17, 27.2 |
| puṭatrayapradānena rajataṃ kāñcanaṃ bhavet // | Kontext |
| RArṇ, 17, 33.2 |
| kuṅkumābhaṃ bhavedyāvat tena nāgapuṭe pacet // | Kontext |
| RArṇ, 17, 34.2 |
| trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet // | Kontext |
| RArṇ, 17, 35.2 |
| trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet // | Kontext |
| RArṇ, 17, 40.2 |
| vyūḍhaṃ raktagaṇaiḥ siktaṃ tattāraṃ kanakaṃ bhavet // | Kontext |
| RArṇ, 17, 41.2 |
| taṃ nāgaṃ vāhayettāre yāvaddhemadalaṃ bhavet // | Kontext |
| RArṇ, 17, 45.2 |
| mārjārākṣiprabhaṃ devi varaṃ hemadalaṃ bhavet // | Kontext |
| RArṇ, 17, 53.2 |
| taccūrṇaṃ vāhayettāre hemākṛṣṭiriyaṃ bhavet // | Kontext |
| RArṇ, 17, 54.0 |
| kanake yojayeddevi kṛṣṇavarṇaṃ bhavettataḥ // | Kontext |
| RArṇ, 17, 55.2 |
| śatadhā śodhanenaiva bhavet kāñcanatārakam // | Kontext |
| RArṇ, 17, 61.2 |
| śulvaṃ sindūravarṇaṃ ca varaṃ hemadalaṃ bhavet // | Kontext |
| RArṇ, 17, 73.2 |
| secayet kaṅguṇītailaṃ taddivyaṃ kanakaṃ bhavet // | Kontext |
| RArṇ, 17, 74.3 |
| viliptaṃ śulvapattraṃ tu niṣiktaṃ kanakaṃ bhavet // | Kontext |
| RArṇ, 17, 80.0 |
| evaṃ kṛte saptavāraṃ bhavet ṣoḍaśavarṇakam // | Kontext |
| RArṇ, 17, 120.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 17, 123.1 |
| yāvacchuddhaṃ bhavettāvatpuṭellavaṇabhasmanā / | Kontext |
| RArṇ, 4, 24.0 |
| ekānte tu kriyā kāryā dṛṣṭānyairviphalā bhavet // | Kontext |
| RArṇ, 4, 55.1 |
| śukladīptiḥ saśabdaśca yadā vaiśvānaro bhavet / | Kontext |
| RArṇ, 6, 24.2 |
| snuhikṣīreṇa saptāhaṃ siktaṃ dhmātaṃ drutaṃ bhavet // | Kontext |
| RArṇ, 6, 25.2 |
| sthāpayenmṛnmaye pātre tadbhavet salilaṃ yathā // | Kontext |
| RArṇ, 6, 36.2 |
| dhamanāt sūryatāpotthāt tridinena drutaṃ bhavet // | Kontext |
| RArṇ, 6, 37.2 |
| bhāvayecca tathā tena yāvaccūrṇaṃ tato bhavet // | Kontext |
| RArṇ, 6, 54.1 |
| saṃskṛtaṃ chāgaraktena bhrāmakaṃ cumbakaṃ bhavet / | Kontext |
| RArṇ, 6, 54.2 |
| anena kramayogena drāvakaṃ bhavati priye // | Kontext |
| RArṇ, 6, 93.2 |
| tatkalkapuṭitaṃ dhmātaṃ vajraṃ caiva mṛtaṃ bhavet // | Kontext |
| RArṇ, 6, 97.2 |
| apāmārgakṣārayute vajraṃ siktaṃ mṛtaṃ bhavet // | Kontext |
| RArṇ, 6, 101.2 |
| veṣṭitaṃ kuliśaṃ devi puṭapākāt mṛtaṃ bhavet // | Kontext |
| RArṇ, 6, 102.2 |
| snuhīkṣīreṇa saṃpeṣya puṭādvipro mṛto bhavet // | Kontext |
| RArṇ, 6, 108.2 |
| dolāsvede tryahaṃ devi guṇapattrasamaṃ bhavet // | Kontext |
| RArṇ, 6, 109.2 |
| ekamāse gate devi guṇapattrasamaṃ bhavet // | Kontext |
| RArṇ, 6, 121.2 |
| vāpitaṃ sakṛd ekena mṛtaṃ jalasamaṃ bhavet // | Kontext |
| RArṇ, 7, 7.2 |
| puṭatrayaṃ pradātavyaṃ taddvayaṃ śodhitaṃ bhavet // | Kontext |
| RArṇ, 7, 39.3 |
| svayaṃ vinirgate cañcvoḥ sasyako'bhūt sa kālikaḥ // | Kontext |
| RArṇ, 7, 43.1 |
| ekadhā sasyakas tasmāt dhmāto nipatito bhavet / | Kontext |
| RArṇ, 7, 112.2 |
| vaṅgaṃ śuddhaṃ bhavettadvat nāgo nāgāsthimūtrataḥ // | Kontext |
| RArṇ, 7, 118.2 |
| drāvayet kanakaṃ vāpāt bhūyo na kaṭhinaṃ bhavet // | Kontext |
| RArṇ, 7, 129.1 |
| dhamed drutaṃ bhavellohametaireva niṣecayet / | Kontext |
| RArṇ, 8, 23.3 |
| bhavet samarasaṃ garbhe rasarājasya ca dravet // | Kontext |
| RArṇ, 8, 64.1 |
| ūrdhvādho mākṣikaṃ dattvā śulvaṃ hemasamaṃ bhavet / | Kontext |
| RArṇ, 8, 75.2 |
| dagdhamagnimadho dattvā vahnivarṇaṃ yadā bhavet // | Kontext |
| RājNigh, 13, 219.2 |
| avadhārya vargam imam ādyavaidyakapraguṇaprayogakuśalo bhaved budhaḥ // | Kontext |
| RCint, 2, 20.2 |
| sa bhavetsahasravedhī tāre tāmre bhujaṅge ca // | Kontext |
| RCint, 3, 18.1 |
| pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet / | Kontext |
| RCint, 3, 34.1 |
| ūrdhvaṃ laghupuṭaṃ deyaṃ labdhāśvāso bhavedrasaḥ / | Kontext |
| RCint, 3, 98.2 |
| sākalyena careddevi garbhadrāvī bhavedrasaḥ // | Kontext |
| RCint, 3, 110.1 |
| catuḥṣaṣṭyaṃśakagrāsāddaṇḍadhārī bhavedrasaḥ / | Kontext |
| RCint, 3, 111.1 |
| grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet / | Kontext |
| RCint, 3, 111.2 |
| grāsena tu caturthena dadhimaṇḍasamo bhavet // | Kontext |
| RCint, 3, 120.3 |
| yāvaddaśaguṇaṃ tat tu tāvadbījaṃ bhavecchubham // | Kontext |
| RCint, 3, 123.2 |
| etadbīje same jīrṇe śatavedhī bhavedrasaḥ // | Kontext |
| RCint, 3, 159.3 |
| saptaśṛṅkhalikāyogātkoṭivedhī bhavedrasaḥ / | Kontext |
| RCint, 4, 15.2 |
| evaṃ varṣaprayogena sahasrāyurbhavennaraḥ // | Kontext |
| RCint, 4, 37.2 |
| pakvaṃ ca śarāvapuṭe bahuvāraṃ bhavati rasarūpam // | Kontext |
| RCint, 6, 29.3 |
| dvitripuṭairbhavedbhasma yojyamevaṃ rasādiṣu // | Kontext |
| RCint, 6, 55.2 |
| matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam // | Kontext |
| RCint, 7, 36.2 |
| pathyaiḥ susthamanā bhūtvā tadā siddhirna saṃśayaḥ // | Kontext |
| RCint, 7, 57.2 |
| hayamūtrasya nirvāpācchuddhaḥ pratipuṭaṃ bhavet // | Kontext |
| RCint, 7, 60.2 |
| taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā // | Kontext |
| RCint, 7, 105.2 |
| sindūrābhaṃ bhavedyāvat tāvanmṛdvagninā pacet / | Kontext |
| RCint, 7, 110.0 |
| sakṛdbhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet // | Kontext |
| RCint, 8, 28.4 |
| sa pañcaśaradarpito mṛgadṛśāṃ bhaved vallabhaḥ // | Kontext |
| RCint, 8, 199.1 |
| yadbhavati gairikābhaṃ tatpiṣṭam ardhagandhakaṃ tadanu / | Kontext |
| RCint, 8, 253.2 |
| tridinānte samuddhṛtya piṣṭaṃ vāritaraṃ bhavet // | Kontext |
| RCūM, 10, 22.1 |
| rundhyāt koṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam / | Kontext |
| RCūM, 10, 23.2 |
| agnivarṇaṃ bhavedyāvad vāraṃ vāraṃ ca cūrṇayet // | Kontext |
| RCūM, 10, 33.2 |
| bhaved viṃśativāreṇa sindūrasadṛśaṃ ghanam // | Kontext |
| RCūM, 10, 34.2 |
| niścandrikaṃ bhaved vārais triṃśadbhirguṇavattaram // | Kontext |
| RCūM, 10, 35.2 |
| bhavantyatīva tīvrāṇi rasādapyadhikāni ca // | Kontext |
| RCūM, 10, 58.2 |
| puṭanātsaptarātreṇa rājāvartto mṛto bhavet // | Kontext |
| RCūM, 10, 73.2 |
| viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet / | Kontext |
| RCūM, 10, 88.1 |
| āṭarūṣajalasvinno vimalo vimalo bhavet / | Kontext |
| RCūM, 10, 120.1 |
| kharpare'pahṛte jvālā bhavennīlā sitā yadi / | Kontext |
| RCūM, 10, 145.1 |
| bhaveddhi mṛtamākṣīkaṃ sarvavyādhivināśanam / | Kontext |
| RCūM, 11, 7.2 |
| gandhakatvaṃ ca sā prāptā gandho'bhūtsaviṣastataḥ // | Kontext |
| RCūM, 11, 80.1 |
| sakṛd bhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet / | Kontext |
| RCūM, 11, 113.2 |
| trivāraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ // | Kontext |
| RCūM, 12, 34.2 |
| niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet // | Kontext |
| RCūM, 14, 5.2 |
| abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam // | Kontext |
| RCūM, 14, 20.1 |
| kuṅkumābhaṃ bhavedbhasma yojyaṃ rasarasāyane / | Kontext |
| RCūM, 14, 55.2 |
| puṭed vanotpalaistāmraṃ bhavet svarṇasamaṃ guṇaiḥ // | Kontext |
| RCūM, 14, 101.1 |
| puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu / | Kontext |
| RCūM, 14, 148.1 |
| nāgaḥ śuddho bhavedevaṃ mūrcchāsphoṭādi nācaret / | Kontext |
| RCūM, 15, 2.2 |
| amartyā bhavituṃ martyā niṣevadhvaṃ mitho yutam // | Kontext |
| RCūM, 16, 29.2 |
| saṃmardito bhavedvāpi roganāśanaśaktimān // | Kontext |
| RCūM, 16, 59.3 |
| koṭivedhī bhavatyeva abaddhaḥ kuntavedhakaḥ // | Kontext |
| RCūM, 16, 65.2 |
| dhūmavedhī bhavennūnaṃ nātra kāryā vicāraṇā // | Kontext |
| RCūM, 16, 71.2 |
| śabdavedhī bhavetso'yaṃ śivavat sarvatomukhaḥ // | Kontext |
| RCūM, 3, 35.2 |
| rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ / | Kontext |
| RCūM, 4, 35.1 |
| nirvāhaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā / | Kontext |
| RCūM, 4, 71.1 |
| mukhaṃ prakaṭamūṣāyāṃ bhaveccātiguṇottaram / | Kontext |
| RCūM, 4, 95.2 |
| evaṃ kṛte raso grāsalolupo mukhavānbhavet // | Kontext |
| RCūM, 4, 96.1 |
| kaṭhinānyapi lohāni bhakṣituṃ bhavati kṣamaḥ / | Kontext |
| RCūM, 5, 76.1 |
| evaṃ hi ṣaḍguṇaṃ gandhaṃ bhuktvā sūto guṇī bhavet / | Kontext |
| RHT, 10, 12.2 |
| evaṃ tribhiriha vāraiḥ śulvasamaṃ bhavati rañjakaṃ haimam // | Kontext |
| RHT, 14, 5.1 |
| tāvadyāvaddhmātā raktābhā khoṭikā bhavati / | Kontext |
| RHT, 14, 14.2 |
| sūtaḥ puṭito mriyate dhmātaḥ khoṭaṃ bhavatyeva // | Kontext |
| RHT, 15, 2.2 |
| paripakvaṃ niculapuṭairnirlepaṃ bhavati rasarūpam // | Kontext |
| RHT, 15, 3.2 |
| drutajātamabhrakasatvaṃ mūṣāyāṃ rasanibhaṃ bhavati // | Kontext |
| RHT, 15, 10.2 |
| jalasadṛśī bhavati sadā vāpo deyo drutāyāṃ tu // | Kontext |
| RHT, 16, 1.2 |
| vyāpī na bhavati dehe loheṣvapyathavāpi hi ṣaṇḍhatāṃ yāti // | Kontext |
| RHT, 16, 8.2 |
| akṣīyamāṇo milati ca bījair baddho bhavatyeva // | Kontext |
| RHT, 16, 32.2 |
| sa bhavati lakṣavedhī pratisāritaḥ prayutavedhī ca // | Kontext |
| RHT, 18, 45.1 |
| yāvadraktā bhavati hi gacchati nāgaṃ samuttārya / | Kontext |
| RHT, 18, 46.1 |
| evaṃ hi koṭivedhī rasarājaḥ krāmito bhūtvā / | Kontext |
| RHT, 18, 46.2 |
| puṃstvāderucchrāyaprado bhūtvā bhogāndatte // | Kontext |
| RHT, 18, 52.1 |
| tāre vyūḍhaṃ triguṇaṃ mārjārākṣanibhaṃ bhavettacca / | Kontext |
| RHT, 18, 55.1 |
| tāre tannirvyūḍhaṃ yāvatpītaṃ bhavedruciram / | Kontext |
| RHT, 3, 4.1 |
| abhrakajīrṇo balavān bhavati rasastasya cāraṇe proktāḥ / | Kontext |
| RHT, 3, 21.2 |
| tāvacca mardanīyaṃ yāvatsā piṣṭikā bhavati // | Kontext |
| RHT, 4, 14.1 |
| mākṣikasahitaṃ gaganaṃ dhmātaṃ satvaṃ mukhapradaṃ bhavati / | Kontext |
| RHT, 4, 23.2 |
| tadbhasma ca puṭavidhinā nirvyūḍhaṃ satvarañjakaṃ bhavati // | Kontext |
| RHT, 5, 11.2 |
| dhūmopalepamātrādbhavanti kṛṣṇāni hemapatrāṇi // | Kontext |
| RHT, 5, 15.2 |
| pakvaṃ cūrṇaṃ yāvadbhavati bhṛśaṃ dravati garbhe ca // | Kontext |
| RHT, 5, 37.2 |
| gandhakaśilālasahitaṃ nirnāgaṃ dīpavartito bhavati // | Kontext |
| RHT, 5, 48.1 |
| tāvatpuṭitaṃ kṛtvā yāvatsindūrasaprabhaṃ bhavati / | Kontext |
| RHT, 5, 53.2 |
| kartavyaḥ saṃsvedyo yāvatpiṣṭī bhavecchlakṣṇā // | Kontext |
| RHT, 5, 54.1 |
| tailena tena vidhinā svinnā piṣṭī bhavedakhilam / | Kontext |
| RHT, 5, 54.2 |
| athavā ślakṣṇaṃ śilayā nighṛṣṭabījaṃ bhavetpiṇḍī // | Kontext |
| RHT, 5, 56.1 |
| mṛdvagninā supakvaṃ dagdhaṃ yāvanna bhavetpiṇḍam / | Kontext |
| RHT, 6, 7.2 |
| na bhavati yadi daṇḍadharo jīrṇagrāsastadā jñeyaḥ // | Kontext |
| RHT, 6, 12.1 |
| bhavati jalaukākāras triṃśadbhāgād avipluṣaśca viṃśatyā / | Kontext |
| RHT, 6, 14.2 |
| niṣkampo bhavati raso vijñātavyo'bhrajīrṇastu // | Kontext |
| RHT, 8, 16.1 |
| atha kṛṣṇābhrakacūrṇaṃ puṭitaṃ raktaṃ bhavettathā sakalam / | Kontext |
| RHT, 9, 3.1 |
| yaḥ punaretaiḥ kurute karmāśuddhairbhavedrasastasya / | Kontext |
| RHT, 9, 13.2 |
| dhmātaṃ nirguṇḍīrasasaṃsiktaṃ bahuśo bhaveddhi raktaṃ ca // | Kontext |
| RKDh, 1, 1, 20.2 |
| kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ // | Kontext |
| RKDh, 1, 2, 20.2 |
| śukladīptiḥ saśabdastu yadā vaiśvānaro bhavet // | Kontext |
| RKDh, 1, 2, 25.3 |
| puṭaṃ tu bhāvanāṃ vinā nāstīti auṣadhīnāṃ rasairyāvat kardamābho bhavedrasaḥ / | Kontext |
| RMañj, 1, 12.2 |
| etallakṣaṇasaṃyukto rasavidyāgururbhavet // | Kontext |
| RMañj, 1, 31.2 |
| pātayetpātanāyantre samyak śuddho bhavedrasaḥ // | Kontext |
| RMañj, 3, 10.2 |
| tena śuddho bhavatyeṣa dhātūṇāṃ prāṇamūrchakaḥ // | Kontext |
| RMañj, 3, 12.1 |
| tena śuddho bhavedgandhaḥ sarvayogeṣu yojayet / | Kontext |
| RMañj, 3, 23.2 |
| saptāhaṃ kodravakvāthe kaulatthe vimalaṃ bhavet // | Kontext |
| RMañj, 3, 24.3 |
| vajrīkṣīreṇa vā siñcet kuliśaṃ vimalaṃ bhavet // | Kontext |
| RMañj, 3, 27.2 |
| triḥ saptakṛtvaḥ saṃtaptaṃ vajrameva mṛtaṃ bhavet // | Kontext |
| RMañj, 3, 56.2 |
| niścandrakaṃ bhaved vyoma śuddhadeho rasāyanam // | Kontext |
| RMañj, 3, 81.1 |
| sindūrābhaṃ bhaved yāvat tāvanmṛdvagninā pacet / | Kontext |
| RMañj, 3, 83.2 |
| sindūrābhaṃ bhaved bhasma mākṣikasya na saṃśayaḥ // | Kontext |
| RMañj, 3, 85.0 |
| sakṛd bhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet // | Kontext |
| RMañj, 4, 22.2 |
| pathye svasthamanā bhūtvātadā siddhirna saṃśayaḥ // | Kontext |
| RMañj, 5, 21.1 |
| puṭena jārayettāraṃ mṛtaṃ bhavati niścitam / | Kontext |
| RMañj, 5, 22.2 |
| dvitraiḥ puṭaiḥ bhavedbhasma yojyameva rasādiṣu // | Kontext |
| RMañj, 5, 46.2 |
| tata ekīkṛtaṃ sarvaṃ bhavedaṅgāravarṇakam // | Kontext |
| RMañj, 5, 59.2 |
| evaṃ caturdaśapuṭairlohaṃ vāritaraṃ bhavet // | Kontext |
| RMañj, 5, 62.2 |
| matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam // | Kontext |
| RMañj, 5, 62.2 |
| matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam // | Kontext |
| RMañj, 6, 45.1 |
| kṛṣṇādhānyakasammiśraṃ muhūrtādvijvaro bhavet / | Kontext |
| RMañj, 6, 244.2 |
| gharṣayed bahudhā tattu yāvatkajjalikā bhavet // | Kontext |
| RPSudh, 1, 112.2 |
| tadābhraṃ jāritaṃ samyak daṇḍadhārī bhavedrasaḥ // | Kontext |
| RPSudh, 1, 115.1 |
| samābhre jārite samyak daṇḍadhārī bhavedrasaḥ / | Kontext |
| RPSudh, 1, 130.1 |
| bandhamāyāti sūtendraḥ sārito guṇavān bhavet / | Kontext |
| RPSudh, 2, 79.3 |
| jāyate nātra saṃdeho baddhaḥ śivasamo bhavet // | Kontext |
| RPSudh, 3, 5.2 |
| bahuladoṣaharo'pi bhavettathā bhavati śuddhatamo daradodbhavaḥ // | Kontext |
| RPSudh, 3, 5.2 |
| bahuladoṣaharo'pi bhavettathā bhavati śuddhatamo daradodbhavaḥ // | Kontext |
| RPSudh, 3, 11.2 |
| kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ // | Kontext |
| RPSudh, 3, 21.1 |
| divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ / | Kontext |
| RPSudh, 3, 26.2 |
| śataguṇaṃ hi yadā parijīryate rasavaraḥ khalu hemakaro bhavet // | Kontext |
| RPSudh, 3, 27.1 |
| saśukapicchasamo'pi hi pārado bhavati khalvatalena ca kuṭṭitaḥ / | Kontext |
| RPSudh, 3, 30.2 |
| dvidaśayāmam athāgnimaho kuru bhavati tena mahārasapoṭalī / | Kontext |
| RPSudh, 3, 34.1 |
| supaca eṣa raso jaladopamo bhavati vallamito madhunā yutaḥ / | Kontext |
| RPSudh, 3, 41.2 |
| bhavati sāratamā rasaparpaṭī sakalarogavighātakarī hi sā // | Kontext |
| RPSudh, 4, 18.2 |
| vidrute hemni nikṣiptaṃ svarṇabhūtiprabhaṃ bhavet / | Kontext |
| RPSudh, 4, 63.2 |
| pānīyaṃ kvathitaṃ cāsmin hiṃgugaṃdhasamaṃ bhavet // | Kontext |
| RPSudh, 4, 64.1 |
| tailabiṃdurjale kṣipto na cātiprasṛto bhavet / | Kontext |
| RPSudh, 4, 67.2 |
| nirvāpitaṃ bhavecchuddhaṃ satyaṃ guruvaco yathā // | Kontext |
| RPSudh, 5, 22.1 |
| ṣaṣṭisaṃkhyapuṭaiḥ pakvaṃ sindūrasadṛśaṃ bhavet / | Kontext |
| RPSudh, 5, 24.2 |
| siṃdūrasadṛśaṃ varṇe bhavedviṃśatime puṭe // | Kontext |
| RPSudh, 5, 94.1 |
| vāsārase mardito hi śuddho'tivimalo bhavet / | Kontext |
| RPSudh, 6, 34.2 |
| saṃsevanādvajrasamaṃ śarīraṃ bhavetsukāntaṃ hi nirāmayaṃ ca // | Kontext |
| RPSudh, 6, 37.2 |
| evaṃ saṃśodhito gandhaḥ sarvakāryakaro bhavet // | Kontext |
| RRÅ, R.kh., 2, 2.6 |
| tāvadvaidyaḥ kva siddho bhavati vasubhujāṃ maṇḍale ślāghyayogyaḥ // | Kontext |
| RRÅ, R.kh., 2, 12.2 |
| pātayet pātanāyantre samyak śuddho bhavedrasaḥ // | Kontext |
| RRÅ, R.kh., 2, 41.1 |
| mṛtaḥ sūto bhavetsadyastattadyogeṣu yojayet / | Kontext |
| RRÅ, R.kh., 3, 21.2 |
| liptvā niyāmakā deyā ūrdhvaścādhas mṛdvagninā dinaikaṃ tu pacecculyāṃ mṛto bhavet // | Kontext |
| RRÅ, R.kh., 3, 23.2 |
| tato dhmāte bhavedbhasma cāndhamūṣe kṣayaṃ dhruvam // | Kontext |
| RRÅ, R.kh., 3, 28.2 |
| mardayelliptamūṣāstā ruddhvā dhmāto mṛto bhavet // | Kontext |
| RRÅ, R.kh., 3, 30.1 |
| yāvat khoṭo bhavettattadrodhayellauhasampuṭe / | Kontext |
| RRÅ, R.kh., 3, 32.1 |
| kaṭhinena dhamettāvadyāvannāgo druto bhavet / | Kontext |
| RRÅ, R.kh., 4, 21.2 |
| andhamūṣe dinaṃ svedyaṃ bhūdhare mūrchito bhavet // | Kontext |
| RRÅ, R.kh., 4, 30.2 |
| puṭakena bhavetsiddho raso hairaṇyagarbhakaḥ // | Kontext |
| RRÅ, R.kh., 5, 10.2 |
| saptāhāt kaudrave kvāthe kaulatthe vimalaṃ bhavet // | Kontext |
| RRÅ, R.kh., 5, 32.2 |
| ruddhvā gajapuṭe pacyādviprajātir mṛto bhavet // | Kontext |
| RRÅ, R.kh., 5, 37.2 |
| nārīstanyena sampiṣya piṣṭvā dhmātaṃ mṛtaṃ bhavet // | Kontext |
| RRÅ, R.kh., 5, 45.2 |
| piṇḍitairveṣṭitaṃ dhmātaṃ vajraṃ bhasma bhavatyalam // | Kontext |
| RRÅ, R.kh., 6, 24.0 |
| piṣṭvā punaḥ puṭe ghṛṣṭaṃ kajjalābhaṃ mṛtaṃ bhavet // | Kontext |
| RRÅ, R.kh., 8, 55.1 |
| sitaśarkarayāpyevaṃ puṭatraye mṛtaṃ bhavet / | Kontext |
| RRÅ, R.kh., 8, 79.1 |
| yāvadbhasma bhaved etacca bhasma tulyaṃ manaḥśilām / | Kontext |
| RRÅ, R.kh., 8, 95.2 |
| evaṃ viṃśatpuṭe paktvā mṛtaṃ bhavati bhasmasāt // | Kontext |
| RRÅ, R.kh., 9, 2.3 |
| pāke dagdhaṃ bhavati śikharākāratā naiva bhūmau / | Kontext |
| RRÅ, R.kh., 9, 3.2 |
| svāduryato bhavennimbakalko rātriniveśitaḥ // | Kontext |
| RRÅ, R.kh., 9, 34.2 |
| triphalākvāthasaṃyuktaṃ dinaikena mṛtaṃ bhavet // | Kontext |
| RRÅ, R.kh., 9, 49.2 |
| sampiṣya gālayed vastre sadyo vāritaraṃ bhavet // | Kontext |
| RRÅ, R.kh., 9, 51.2 |
| annabhūtam āyasādyaṃ sarvarogajvarāpaham // | Kontext |
| RRÅ, V.kh., 1, 48.2 |
| karṣaikaikaṃ prabhāte tu sā bhavetkākinīsamā // | Kontext |
| RRÅ, V.kh., 10, 12.2 |
| tatsvarṇaṃ nāgabījaṃ syādgorocananibhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 10, 15.2 |
| raktavarṇaṃ bhavedbhasma tadbhāgaṃ kharpare kṣipet // | Kontext |
| RRÅ, V.kh., 11, 19.1 |
| jalaiḥ soṣṇāranālair vā lolanādutthito bhavet / | Kontext |
| RRÅ, V.kh., 11, 19.2 |
| athavā pātanāyantre pācanādutthito bhavet / | Kontext |
| RRÅ, V.kh., 11, 35.2 |
| dinaikaṃ dhārayed gharme mṛtpātre vāsito bhavet // | Kontext |
| RRÅ, V.kh., 11, 36.1 |
| svedanādiśubhakarmasaṃskṛtaḥ saptakañcukavivarjito bhavet / | Kontext |
| RRÅ, V.kh., 12, 18.3 |
| ityevaṃ ca punaḥ kuryātsūto baddhamukho bhavet // | Kontext |
| RRÅ, V.kh., 12, 21.1 |
| khadirāṅgārayogena khoṭabaddho bhavedrasaḥ / | Kontext |
| RRÅ, V.kh., 12, 22.0 |
| tejaḥpuñjo raso baddho bālārkasadṛśo bhavet // | Kontext |
| RRÅ, V.kh., 12, 61.1 |
| sahasraguṇite jīrṇe lakṣavedhī bhavedrasaḥ / | Kontext |
| RRÅ, V.kh., 12, 61.2 |
| tadvallakṣaguṇe jīrṇe koṭivedhī bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 12, 68.1 |
| tenaiva lakṣabhāgena divyaṃ bhavati kāṃcanam / | Kontext |
| RRÅ, V.kh., 13, 18.0 |
| mṛduśubhraṃ bhavetsattvaṃ saptavāraṃ niṣecayet // | Kontext |
| RRÅ, V.kh., 14, 9.1 |
| hastenaiva bhavedyāvat sudhautaṃ pāradaṃ punaḥ / | Kontext |
| RRÅ, V.kh., 14, 9.2 |
| caturguṇena vastreṇa kṣālayennirmalo bhavet // | Kontext |
| RRÅ, V.kh., 14, 10.2 |
| dolāyāṃ svedayettadvad bhavejjīrṇaṃ na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 14, 12.3 |
| jīrṇe jīrṇe tvidaṃ kuryād grāsagrāhī bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 14, 33.0 |
| jāritaḥ sūtarājo'yaṃ vāsanāmukhito bhavet // | Kontext |
| RRÅ, V.kh., 14, 72.0 |
| anena ṣaṣṭibhāgena pūrvavatkāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 14, 88.2 |
| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ / | Kontext |
| RRÅ, V.kh., 14, 99.2 |
| pūrvavacca tridhā sāryaṃ śatavedhī bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 15, 30.1 |
| ityevaṃ saptadhā dhāmyaṃ nāgaṃ svarṇanibhaṃ bhavet / | Kontext |
| RRÅ, V.kh., 15, 44.2 |
| cūrṇaṃ yāvad bhavetkṛṣṇaṃ kṣālayeduṣṇakāṃjikaiḥ // | Kontext |
| RRÅ, V.kh., 15, 50.1 |
| triguṇaṃ jāritaḥ sūto bhavejjāṃbūnadaprabhaḥ / | Kontext |
| RRÅ, V.kh., 15, 53.2 |
| tārāriṣṭaṃ bhavettattu kṛtvā patraṃ pralepayet // | Kontext |
| RRÅ, V.kh., 15, 91.2 |
| anena kramayogena bhavellākṣānibho rasaḥ // | Kontext |
| RRÅ, V.kh., 15, 111.2 |
| krāmaṇena samāyuktaṃ koṭivedhī bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 15, 113.1 |
| triguṇaṃ tu bhavedyāvattatastenaiva sārayet / | Kontext |
| RRÅ, V.kh., 16, 19.1 |
| māsamātramidaṃ kuryādbhavedagnisaho rasaḥ / | Kontext |
| RRÅ, V.kh., 16, 29.2 |
| tasmin satve tu taṃ ḍhālyaṃ sarvaṃ khoṭaṃ bhavettu tat // | Kontext |
| RRÅ, V.kh., 16, 40.1 |
| tato ruddhvā dhamed gāḍhaṃ khoṭaṃ bhavati tadrasaḥ / | Kontext |
| RRÅ, V.kh., 16, 63.0 |
| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhaved rasaḥ // | Kontext |
| RRÅ, V.kh., 16, 72.2 |
| tadvanmāryaṃ puṭenaiva bhavedayutavedhakaḥ // | Kontext |
| RRÅ, V.kh., 16, 73.2 |
| mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 16, 88.3 |
| koṣṭhīyantre haṭhād dhāmyaṃ baddho bhavati tadrasaḥ // | Kontext |
| RRÅ, V.kh., 16, 95.1 |
| suśuddhaṃ vedhayennāgaṃ bhaved guṃjānibhaṃ tu tat / | Kontext |
| RRÅ, V.kh., 16, 96.1 |
| aruṇābhaṃ bhavecchulbaṃ tena śulbena vedhayet / | Kontext |
| RRÅ, V.kh., 16, 98.1 |
| suśuddhaṃ vedhayennāgaṃ bhavedguṃjānibhaṃ ca tat / | Kontext |
| RRÅ, V.kh., 16, 102.1 |
| tadruddhvā pūrvavadgolaṃ dhametkhoṭaṃ bhavettu tat / | Kontext |
| RRÅ, V.kh., 16, 107.1 |
| jīrṇe yāvad bhavettattu hyamlaṃ tāvatkṣipanpacet / | Kontext |
| RRÅ, V.kh., 16, 108.2 |
| pacejjīrṇaṃ bhavedyāvattatraiva mṛduvahninā // | Kontext |
| RRÅ, V.kh., 16, 111.2 |
| pūrvavanmarditaṃ ruddhvā dhamed baddho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 16, 117.2 |
| jīrṇe śataguṇe gandhe śatavedhī bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 16, 118.2 |
| lakṣajīrṇe lakṣavedhī koṭivedhī bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 17, 22.2 |
| sthālyāṃ vā pācayedetān bhavanti navanītavat // | Kontext |
| RRÅ, V.kh., 17, 44.2 |
| sāraṃ drutirbhavetsatyam āvartyādau pradāpayet // | Kontext |
| RRÅ, V.kh., 17, 63.2 |
| dolāyaṃtreṇa dhānyāmle bhavedyāmāṣṭakaṃ drutam // | Kontext |
| RRÅ, V.kh., 17, 67.2 |
| saptāhād uddhṛtaṃ taṃ vai puṭe ruddhvā drutirbhavet // | Kontext |
| RRÅ, V.kh., 18, 70.2 |
| mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 18, 74.1 |
| śatavedhī bhavetsūto dvidhā sahasravedhakaḥ / | Kontext |
| RRÅ, V.kh., 18, 75.2 |
| evaṃ rasaguṇe jīrṇe koṭivedhī bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 18, 78.1 |
| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavettu saḥ / | Kontext |
| RRÅ, V.kh., 18, 86.0 |
| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 18, 96.1 |
| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ / | Kontext |
| RRÅ, V.kh., 18, 111.2 |
| trayodaśaguṇe jīrṇe sparśavedhī bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 18, 112.1 |
| caturdaśaguṇe jīrṇe bhavetpāṣāṇavedhakaḥ / | Kontext |
| RRÅ, V.kh., 18, 113.2 |
| evaṃ kalāguṇe jīrṇe trailokyavyāpako bhavet // | Kontext |
| RRÅ, V.kh., 18, 129.3 |
| medinī sā svarṇamayī bhavetsatyaṃ śivoditam // | Kontext |
| RRÅ, V.kh., 18, 130.2 |
| sa bhavetkhecaro divyo mahākāyo mahābalaḥ // | Kontext |
| RRÅ, V.kh., 18, 131.1 |
| svecchācārī mahāvīraḥ śivatulyo bhavettu saḥ / | Kontext |
| RRÅ, V.kh., 18, 142.3 |
| śabdavedhī bhavetso hi rasaḥ śaṃkarabhāṣitam // | Kontext |
| RRÅ, V.kh., 18, 146.2 |
| karīṣāgnau divārātrau dhmāte khoṭaṃ bhavettu tat // | Kontext |
| RRÅ, V.kh., 18, 149.3 |
| śabdavedhī bhavetsākṣāttāmraṃ svarṇaṃ karoti vai // | Kontext |
| RRÅ, V.kh., 18, 175.2 |
| evaṃ ratnairbhavettṛpto rasarājo mahābalaḥ // | Kontext |
| RRÅ, V.kh., 18, 179.1 |
| mukhaṃ baddhvā rasaṃ baddhvā dhūmavedhī bhavettu tat / | Kontext |
| RRÅ, V.kh., 19, 1.1 |
| saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai / | Kontext |
| RRÅ, V.kh., 19, 10.2 |
| sarve marakatāstena samīcīnā bhavanti vai // | Kontext |
| RRÅ, V.kh., 19, 16.3 |
| nīlamāṇikyasadṛśāste bhavanti na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 19, 20.2 |
| yāmamātrādbhavedbaddhaṃ mauktikaṃ cātiśobhanam // | Kontext |
| RRÅ, V.kh., 19, 51.1 |
| pītavarṇaṃ bhavedyāvattāvat pacyāt pracālayet / | Kontext |
| RRÅ, V.kh., 19, 56.2 |
| raktavarṇaṃ bhavettadvai tadā vahniṃ nivārayet // | Kontext |
| RRÅ, V.kh., 19, 59.3 |
| suvarcalaṃ bhavettāvan nātra kāryā vicāraṇā // | Kontext |
| RRÅ, V.kh., 19, 61.3 |
| pakṣatrayaṃ dhānyarāśau kṣipeddhiṃgu bhavettataḥ // | Kontext |
| RRÅ, V.kh., 19, 69.2 |
| chāyāśuṣkaṃ bhavettāvadyāvaddhiṃgu śubhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 19, 78.2 |
| ghanībhūtaṃ bhaved yāvaccaṭṭakenaiva cālayet / | Kontext |
| RRÅ, V.kh., 19, 85.2 |
| pādāṃśaṃ ca ghṛtaṃ tasmin dadyātsarvaṃ ghṛtaṃ bhavet // | Kontext |
| RRÅ, V.kh., 19, 88.2 |
| ghanībhūte ghṛtaṃ cārdhaṃ kṣiptvā sarvaṃ ghṛtaṃ bhavet // | Kontext |
| RRÅ, V.kh., 19, 109.1 |
| sāndraṃ bhavati tatsarvaṃ yathā bījaṃ na saṃśayaḥ / | Kontext |
| RRÅ, V.kh., 19, 114.3 |
| kastūrīcarmaṇā baddhvā samyaṅ mṛgamado bhavet // | Kontext |
| RRÅ, V.kh., 19, 118.2 |
| ghanībhūtaṃ bhavedyāvattāvad gharme pracālayet / | Kontext |
| RRÅ, V.kh., 19, 140.2 |
| tatsarvaṃ dhanavardhanaṃ nigaditaṃ kvacid bhūpānāṃ viduṣāṃ mahāmatimatāṃ vidvān bhavet pālanaiḥ // | Kontext |
| RRÅ, V.kh., 2, 28.1 |
| samuddhṛtya punastadvat saptavārānmṛto bhavet / | Kontext |
| RRÅ, V.kh., 2, 38.1 |
| anena kramayogena mṛtaṃ bhavati niścitam / | Kontext |
| RRÅ, V.kh., 2, 41.2 |
| pātayetpātanāyaṃtre samyak śuddho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 2, 44.3 |
| ityevaṃ saptadhā kuryāt samyak śuddho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 2, 52.2 |
| ityevaṃ saptadhā kuryāt samyak śuddho bhaved rasaḥ // | Kontext |
| RRÅ, V.kh., 20, 7.0 |
| tadvatsūto bhavedbaddhastacchodhyaṃ kācaṭaṃkaṇaiḥ // | Kontext |
| RRÅ, V.kh., 20, 14.0 |
| tato gajapuṭaṃ deyaṃ samyagbaddho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 20, 15.3 |
| tasyāṃ pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 20, 17.2 |
| tatra pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 20, 29.2 |
| khoṭabaddho bhavetsākṣāt tīvradhāmānalena tu // | Kontext |
| RRÅ, V.kh., 20, 30.2 |
| pūrvavatkramayogena khoṭabaddho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 20, 31.3 |
| pūrvavatkramayogena khoṭabaddho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 20, 34.3 |
| vajramūṣāgataṃ ruddhvā dhmāte khoṭaṃ bhavettu tat // | Kontext |
| RRÅ, V.kh., 20, 36.2 |
| mahadagnigataṃ dhmātaṃ khoṭaṃ bhavati tadrasam // | Kontext |
| RRÅ, V.kh., 20, 40.0 |
| bhavatyeṣa khoṭo vai sarvakāryakṛt // | Kontext |
| RRÅ, V.kh., 20, 41.3 |
| koṣṭhayantragataṃ dhmātaṃ khoṭabaddho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 20, 43.0 |
| ghaṭṭayellohadaṇḍena khoṭabaddho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 20, 46.2 |
| khoṭabaddho bhavetso'pi aṃdhamūṣāgato rasaḥ // | Kontext |
| RRÅ, V.kh., 20, 49.2 |
| khoṭabaddho bhavetsūtastejasvī sarvakāryakṛt // | Kontext |
| RRÅ, V.kh., 20, 55.2 |
| samyaggajapuṭe pacyāt mṛto bhavati niścitam // | Kontext |
| RRÅ, V.kh., 20, 93.2 |
| piṣṭvā tatkalkavāpena drutaṃ baṃgaṃ dṛḍhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 20, 126.0 |
| tad bhavedrasatulyaṃ tu samādāyātha tatsamam // | Kontext |
| RRÅ, V.kh., 3, 34.1 |
| evaṃ saptapuṭaiḥ pakva ekaikena mṛto bhavet / | Kontext |
| RRÅ, V.kh., 3, 40.2 |
| tadgolasya pacedvajraṃ pūrvataile mṛtaṃ bhavet // | Kontext |
| RRÅ, V.kh., 3, 43.2 |
| dhāmitaṃ pūrvavatsecyaṃ saptavārairmṛtaṃ bhavet // | Kontext |
| RRÅ, V.kh., 3, 45.2 |
| taptaṃ taptaṃ tu tadvajraṃ śatavārānmṛtaṃ bhavet // | Kontext |
| RRÅ, V.kh., 3, 53.2 |
| dinaṃ vā dhārayet kakṣe mṛdurbhavati niścitam // | Kontext |
| RRÅ, V.kh., 3, 63.1 |
| bhavedvajraudanaṃ sākṣānmāryaṃ paścācca yojayet / | Kontext |
| RRÅ, V.kh., 3, 75.2 |
| bhṛṅgarājadravāntasthaṃ samyak śuddhaṃ bhavettu tat // | Kontext |
| RRÅ, V.kh., 3, 108.1 |
| lohapātre pacennāgaṃ tulyaṃ yāvaddrutaṃ bhavet / | Kontext |
| RRÅ, V.kh., 3, 110.3 |
| evaṃ ṣaṣṭipuṭaiḥ pakvo mṛto bhavati pannagaḥ // | Kontext |
| RRÅ, V.kh., 3, 121.2 |
| sitaśarkarayā pañcapuṭaṃ deyaṃ mṛtaṃ bhavet // | Kontext |
| RRÅ, V.kh., 3, 127.2 |
| evamaṣṭapuṭaiḥ pakvaṃ mṛtaṃ bhavati hāṭakam / | Kontext |
| RRÅ, V.kh., 4, 45.1 |
| evaṃ punaḥ punaḥ kuryādraktavarṇaṃ mṛtaṃ bhavet / | Kontext |
| RRÅ, V.kh., 4, 48.2 |
| pūrvavatkramayogena divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 56.2 |
| catuḥṣaṣṭitamāṃśena divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 74.1 |
| ruddhvā gajapuṭe pacyād divyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 4, 80.2 |
| evaṃ vāratrayaṃ kuryād divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 84.2 |
| evaṃ puṭatrayaṃ deyaṃ divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 86.2 |
| ruddhvā ruddhvā puṭe pacyāt tridhā bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 97.2 |
| saptāhaṃ dhārayettasmindivyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 104.2 |
| dāpayetsaptavāraṃ tu divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 112.1 |
| vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ bhavettu tat / | Kontext |
| RRÅ, V.kh., 4, 135.1 |
| pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate / | Kontext |
| RRÅ, V.kh., 4, 142.1 |
| ruddhvā gajapuṭe paktvā divyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 4, 145.2 |
| evaṃ vāratrayaṃ kuryāddivyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 149.2 |
| evaṃ puṭatraye datte divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 4, 151.2 |
| ruddhvā ruddhvā puṭaiḥ pacyāttridhā bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 155.2 |
| tacchulbaṃ triguṇaṃ tāre nirvāpyaṃ kāñcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 5, 27.1 |
| evaṃ catuḥpuṭaiḥ pakvaṃ svarṇaṃ guñjānibhaṃ bhavet / | Kontext |
| RRÅ, V.kh., 5, 34.1 |
| guñjāvarṇaṃ bhavetsvarṇaṃ khyāteyaṃ hemaraktikā / | Kontext |
| RRÅ, V.kh., 5, 48.2 |
| daśavarṇaṃ bhavettattu nātra kāryā vicāraṇā // | Kontext |
| RRÅ, V.kh., 5, 50.3 |
| evaṃ tāmraṃ drutaṃ ḍhālyaṃ kālikārahitaṃ bhavet // | Kontext |
| RRÅ, V.kh., 6, 11.1 |
| catvāriṃśatpuṭaiḥ divyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 6, 45.2 |
| sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 6, 57.1 |
| śulbātītaṃ bhavati kanakaṃ saubalaṃ pānthikānām / | Kontext |
| RRÅ, V.kh., 6, 74.1 |
| evaṃ saptadinaṃ kuryānmṛto bhavati vai rasaḥ / | Kontext |
| RRÅ, V.kh., 6, 80.1 |
| ityevaṃ ca punaḥ kuryātpītavarṇaṃ bhavettu tat / | Kontext |
| RRÅ, V.kh., 6, 85.2 |
| kuṇḍagolakasaṃyuktaṃ mardanātpiṣṭikā bhavet // | Kontext |
| RRÅ, V.kh., 6, 88.1 |
| ruddhvā tīvrāgninā dhāmyaṃ khoṭo bhavati tadrasaḥ / | Kontext |
| RRÅ, V.kh., 6, 89.1 |
| evaṃ punaḥ punaḥ śodhyaṃ yāvadbhavati nirmalam / | Kontext |
| RRÅ, V.kh., 6, 95.2 |
| śodhayeddhamanenaiva khoṭo bhavati nirmalaḥ // | Kontext |
| RRÅ, V.kh., 6, 108.1 |
| svarṇaṃ bhavati rūpāḍhyaṃ ṣaḍvarṇotkarṣaṇaṃ param / | Kontext |
| RRÅ, V.kh., 6, 110.1 |
| tenaiva śatamāṃśena ṣaḍvarṇaṃ pūrvavadbhavet / | Kontext |
| RRÅ, V.kh., 6, 115.1 |
| mardayettaptakhalve tu yāvadbhavati golakaḥ / | Kontext |
| RRÅ, V.kh., 7, 12.3 |
| snuhyarkapayasā piṣṭaṃ yāmānte nigaḍo bhavet // | Kontext |
| RRÅ, V.kh., 7, 21.2 |
| chāyāśuṣkaṃ dhamedgāḍhaṃ raso bhavati khoṭatām // | Kontext |
| RRÅ, V.kh., 7, 23.2 |
| pūrvavatkramayogena khoṭo bhavati tadrasaḥ // | Kontext |
| RRÅ, V.kh., 7, 37.1 |
| drutaṃ sūtaṃ bhavetsākṣātpunastasmiṃśca dāpayet / | Kontext |
| RRÅ, V.kh., 7, 39.1 |
| āroṭasya samaṃ yāvattāvad deyaṃ drutaṃ bhavet / | Kontext |
| RRÅ, V.kh., 7, 62.1 |
| ruddhvā dhmāte bhavetkhoṭaṃ madhvamlairmardayeddinam / | Kontext |
| RRÅ, V.kh., 7, 73.4 |
| ityevaṃ jārayettulyaṃ khoṭabaddho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 7, 83.1 |
| kaṅguṇītailamadhye tu baddho bhavati tadrasaḥ / | Kontext |
| RRÅ, V.kh., 7, 84.2 |
| amlairmardyaṃ bhavedgolaṃ kāñjikaiḥ svedayeddinam // | Kontext |
| RRÅ, V.kh., 7, 92.2 |
| dattvātha mardayedamlairyāvadbhavati golakam // | Kontext |
| RRÅ, V.kh., 7, 97.2 |
| tulyāṃśamaṃdhamūṣāyāṃ dhmātaṃ khoṭaṃ bhavettu tat // | Kontext |
| RRÅ, V.kh., 7, 100.1 |
| rañjayecchatavārāṇi bhavetkuṃkumasannibham / | Kontext |
| RRÅ, V.kh., 7, 104.2 |
| pakvabījaṃ bhavettattu drutasūte samaṃ dinam // | Kontext |
| RRÅ, V.kh., 8, 33.2 |
| amlena mardayet tāvadyāvadbhavati golakam // | Kontext |
| RRÅ, V.kh., 8, 45.2 |
| ṭeṇṭūchallīdravair mardyaṃ yāvadbhavati golakam // | Kontext |
| RRÅ, V.kh., 8, 52.1 |
| mardayeṭṭeṇṭujadrāvair yāvadbhavati golakam / | Kontext |
| RRÅ, V.kh., 8, 91.1 |
| śulbapatraṃ bhavedyāvajjīrṇaṃ tacca samuddharet / | Kontext |
| RRÅ, V.kh., 8, 97.0 |
| ityevaṃ saptadhā kuryāddalayogyaṃ bhavettu tat // | Kontext |
| RRÅ, V.kh., 8, 99.1 |
| mandāgnau cālayettāvadyāvatkṛṣṭirbhavettu tat / | Kontext |
| RRÅ, V.kh., 8, 119.1 |
| cālayanneva laghvagnau yāvatkṛṣṇaṃ bhavettu tat / | Kontext |
| RRÅ, V.kh., 8, 128.0 |
| tārārdhaṃ ca drutaṃ drāvyaṃ śuddhaṃ bhavati pūrvavat // | Kontext |
| RRÅ, V.kh., 8, 129.2 |
| pradeyaṃ kuṃtavedhena hyardhabījaṃ bhaveddalam // | Kontext |
| RRÅ, V.kh., 8, 138.2 |
| kaṭhine dāpayedvāpaṃ bhavenmṛdutaraṃ mahat // | Kontext |
| RRÅ, V.kh., 8, 141.2 |
| ityevaṃ tu tridhā kuryāt dalaṃ bhavati nirmalam // | Kontext |
| RRÅ, V.kh., 8, 143.2 |
| ciñcāranālabhāṇḍe tu śubhraṃ bhavati śaṃkhavat // | Kontext |
| RRÅ, V.kh., 9, 31.2 |
| caturdaśapuṭairevaṃ bālārkasadṛśaṃ bhavet // | Kontext |
| RRÅ, V.kh., 9, 45.0 |
| raktavarṇaṃ bhaved bhasma sarvayogeṣu yojayet // | Kontext |
| RRÅ, V.kh., 9, 57.2 |
| dolāsvedena paktavyaṃ yāvad bhavati golakam // | Kontext |
| RRÅ, V.kh., 9, 79.2 |
| aṃdhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 9, 90.1 |
| evaṃ daśapuṭaiḥ pācyaṃ sindūrasadṛśaṃ bhavet / | Kontext |
| RRÅ, V.kh., 9, 108.1 |
| svarṇena ca tridhā sāryaṃ śatavedhī bhavecca tat / | Kontext |
| RRÅ, V.kh., 9, 114.3 |
| sahasrāṃśena tattāraṃ bhavetkuṃdendusannibham // | Kontext |
| RRÅ, V.kh., 9, 125.2 |
| kārayedvajrabījena śabdavedhī bhavedrasaḥ // | Kontext |
| RRS, 11, 37.2 |
| vaṅganāgau parityajya śuddho bhavati sūtakaḥ // | Kontext |
| RRS, 11, 46.2 |
| tadāsau śudhyate sūtaḥ karmakārī bhaveddhruvam // | Kontext |
| RRS, 11, 47.0 |
| mardanair mūrchanaiḥ pātair mandaḥ śānto bhaved rasaḥ // | Kontext |
| RRS, 11, 107.2 |
| liṅgasthitena valayena nitambinīnāṃ svāmī bhavatyanudinaṃ sa tu jīvahetuḥ // | Kontext |
| RRS, 11, 120.3 |
| puṭayedbhūdhare yantre dinānte sa mṛto bhavet // | Kontext |
| RRS, 2, 25.2 |
| bhavedviṃśativāreṇa sindūrasadṛśaprabham // | Kontext |
| RRS, 2, 26.2 |
| rundhyātkoṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam // | Kontext |
| RRS, 2, 35.2 |
| iti śuddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane // | Kontext |
| RRS, 2, 38.1 |
| agnivarṇaṃ bhavedyāvadvāraṃ vāraṃ vicūrṇayet / | Kontext |
| RRS, 2, 92.1 |
| āṭarūṣajale svinno vimalo vimalo bhavet / | Kontext |
| RRS, 2, 107.1 |
| vahnau kṣiptaṃ bhavedyattalliṅgākāramadhūmakam / | Kontext |
| RRS, 2, 152.1 |
| kharpare prahṛte jvālā bhavennīlā sitā yadi / | Kontext |
| RRS, 3, 55.0 |
| sakṛdbhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet // | Kontext |
| RRS, 3, 131.2 |
| svedayeddhaṇḍikāmadhye śuddho bhavati mūṣakaḥ // | Kontext |
| RRS, 3, 157.2 |
| trirātraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ // | Kontext |
| RRS, 3, 163.2 |
| puṭanātsaptavāreṇa rājāvarto mṛto bhavet // | Kontext |
| RRS, 3, 166.1 |
| anena kramayogena gairikaṃ vimalaṃ bhavet / | Kontext |
| RRS, 4, 39.3 |
| niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet // | Kontext |
| RRS, 5, 6.2 |
| abhūtsarvaṃ samuddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam // | Kontext |
| RRS, 5, 95.2 |
| pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat // | Kontext |
| RRS, 5, 108.2 |
| puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu // | Kontext |
| RRS, 5, 132.2 |
| kāntalohaṃ bhavedbhasma sarvadoṣavivarjitam // | Kontext |
| RRS, 5, 135.2 |
| saṃpeṣya gālayedvastre satyaṃ vāritaraṃ bhavet / | Kontext |
| RRS, 5, 172.3 |
| nāgaḥ śuddho bhavedevaṃ mūrchāsphoṭādi nācaret // | Kontext |
| RRS, 7, 37.1 |
| rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ / | Kontext |
| RRS, 8, 32.1 |
| nirvāpaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā / | Kontext |
| RRS, 8, 78.1 |
| evaṃ kṛte raso grāsalolupo mukhavān bhavet / | Kontext |
| RRS, 9, 87.3 |
| kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ // | Kontext |
| RSK, 1, 4.1 |
| paścimāyāṃ vimuktaṃ tat sūto'bhūt sarvakāryakṛt / | Kontext |
| RSK, 1, 10.2 |
| kālāṃśairmarditaḥ sūto bhavecchuddho dinaikataḥ // | Kontext |
| RSK, 1, 14.2 |
| kuṭṭanāt kuṭṭanāt piṣṭaṃ bhavedvā tāmrapātragam // | Kontext |
| RSK, 1, 31.1 |
| raktavarṇaṃ bhavedbhasma dāḍimīkusumopamam / | Kontext |
| RSK, 1, 32.1 |
| kācakūpyāṃ caturyāmaṃ pakvaḥ pīto bhavedrasaḥ / | Kontext |
| RSK, 1, 33.1 |
| kṛṣṇavarṇaṃ bhavedbhasma devānāmapi durlabham / | Kontext |
| RSK, 1, 34.1 |
| śyāmavarṇaṃ bhavedbhasma valīpalitanāśanam / | Kontext |
| RSK, 2, 43.2 |
| trisaptadhātape śoṣyaṃ peṣyaṃ vāritaraṃ bhavet // | Kontext |
| RSK, 2, 44.2 |
| gharme dhṛtvā raso deyo mṛtaṃ yāvadbhavecca tat // | Kontext |
| RSK, 2, 45.2 |
| triṃśaddināni gharme tu tato vāritaraṃ bhavet // | Kontext |
| RSK, 2, 47.2 |
| sitā lohamitā tāmre pakvaṃ cāmṛtavadbhavet // | Kontext |
| ŚdhSaṃh, 2, 11, 26.2 |
| evaṃ puṭadvayenaiva bhasmāraṃ bhavati dhruvam // | Kontext |
| ŚdhSaṃh, 2, 11, 38.2 |
| yāmaikena bhavedbhasma tattulyāṃ ca manaḥśilām // | Kontext |
| ŚdhSaṃh, 2, 11, 50.2 |
| yāmārdhenoṣṇatāṃ bhūyāddhānyarāśau nyasettataḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 71.1 |
| dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 11, 84.1 |
| taptaṃ taptaṃ punarvajraṃ bhūyāccūrṇaṃ trisaptadhā / | Kontext |
| ŚdhSaṃh, 2, 11, 97.2 |
| bhūyātkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet // | Kontext |
| ŚdhSaṃh, 2, 12, 29.1 |
| gandhe jīrṇe bhavetsūtastīkṣṇāgniḥ sarvakarmasu / | Kontext |
| ŚdhSaṃh, 2, 12, 88.1 |
| lāṅgalyā vā rasaistāvadyāvadbhavati piṣṭikā / | Kontext |
| ŚdhSaṃh, 2, 12, 134.2 |
| yatheṣṭaṃ ghṛtamāṃsāśī śakto bhavati pāvakaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 290.0 |
| no preview | Kontext |