| RAdhy, 1, 292.2 |
| tatpiṇḍyāntar vinikṣipya hīrakān kuru golakam // | Kontext |
| RArṇ, 11, 122.2 |
| kandodare sūraṇasya taṃ vinikṣipya sūtakam / | Kontext |
| RArṇ, 6, 108.1 |
| mātṛvāhakajīvasya madhye vajraṃ vinikṣipet / | Kontext |
| RArṇ, 6, 109.1 |
| eraṇḍavṛkṣamadhye tu vajraṃ devi vinikṣipet / | Kontext |
| RArṇ, 6, 115.1 |
| mūle vajralatāyāstu mṛdu vajraṃ vinikṣipet / | Kontext |
| RCūM, 5, 89.2 |
| bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet // | Kontext |
| RRÅ, V.kh., 19, 132.2 |
| ūrdhvaṃ saṃgrāhya yatnena dhavamālye vinikṣipet // | Kontext |
| RRÅ, V.kh., 3, 49.1 |
| mātṛvāhakajīvasya madhye vajraṃ vinikṣipet / | Kontext |
| RRÅ, V.kh., 3, 52.2 |
| piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet // | Kontext |
| RRÅ, V.kh., 7, 35.1 |
| pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍe vinikṣipet / | Kontext |
| RRÅ, V.kh., 7, 35.2 |
| pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍaṃ vinikṣipet // | Kontext |
| RRS, 9, 14.1 |
| bhāṇḍakaṇṭhādadhaś chidre veṇunālaṃ vinikṣipet / | Kontext |
| RRS, 9, 68.1 |
| tiryaglohaśalākāśca tanvīstiryag vinikṣipet / | Kontext |
| ŚdhSaṃh, 2, 12, 154.2 |
| dviyāmānte kṛtaṃ golaṃ tāmrapātre vinikṣipet // | Kontext |